________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
दशम
तापसा उञ्छवृत्तय उदूखले छटितेषु तन्दुलेषु ये परिशाटिता: शालि-तन्दुलादय: तानुच्चित्य
रन्धन्ति। खलएत्ति खले धान्ये मर्दिते संव्यूढे च यत् परिशटितं तद् उच्चिन्वन्ति। दव्वीति व्यवहारसूत्रम्
धान्यराशेर्यदेकदा उत्पाट्यते तद् गृह्णन्ति, एवमन्यत्रापि प्रतिदिवसम्। दंडत्ति स्वामिनमनुज्ञाप्य
यद् धान्यराशेरेकया यष्ट्या उत्पाट्यते तद् गृह्णन्ति, एवमन्यत्रापि प्रतिदिवसम्। संडासए उद्देशकः || इति अङ्गष्ठप्रदेशिनीभ्यां यद् गृह्यते शाल्यादिकं तावन्मानं प्रतिगृहं गृह्णन्ति, यद्यपि बहुकं १४९६ (B)|| पश्यन्ति शाल्यादि तथापि न मुष्टिं भृत्वा गृह्णन्ति। पोत्ती य त्ति स्वामिनमनुज्ञाप्य धान्यराशौ
पोतिं क्षिपन्ति तत्र यत् पोतौ लगति तद् गृह्णन्ति, एवमन्यत्रापि। तथा आमं पक्वं वा यच्चरकादयो भिक्षाप्रविष्टा मृगयन्ते। एष भवति द्रव्योञ्छे निक्षेप: ५॥ ३८३२ ॥ सम्प्रति भावोञ्छमाह
३८३१-३८३६ पडिमापडिवन्ने एस भयवमज्ज किर एत्तिया दत्ती।
अज्ञातोञ्छआदियति त्ति न नजइ, अन्नाउंछं तवो भणितो ॥ ३८३३॥
स्वरूपम् प्रतिमाप्रतिपन्न एष भगवान् अद्य किल एतावतीर्दत्तीरादत्ते इति न ज्ञायते, तेन ||
|१४९६ (B) तस्य भगवतस्तपोऽज्ञातोञ्छं भवति ॥ ३८३३॥
गाथा
For Private And Personal