________________
Shri Mahavir Jain Aradhapa Kendra
www.kobatirth.org
Acharya Shrishsagarsuri Gyanmandir
व्यवहार
सूत्रम् दशम
उद्देशकः १६५२ (B)
यन्त्रेण क्रकचेन शस्त्रेण वा खड्गादिना श्वापदैर्वा विविधैः शृगालकप्रभृतिभिर्देहे विध्वस्यमाने न हु नैव ते पादपोपगता ध्यानात् स्फिटन्ति परिभ्रश्यन्ति ॥ ४३९९ ॥
पडिणीययाए कोई, अग्गिं से सव्वतो पदिजाहि । पादोवगए संते, जह चाणक्कस्स व करीसे ॥ ४४००॥
[जी.भा.५३१,नि.भा.३९६७] पादपोपगते सति कोऽपि प्रत्यनीकतया से तस्य सर्वतः सर्वासु दिक्षु अग्निं : प्रदद्यात्। यथा चाणक्यस्य करीषे करीषमध्ये व्यवस्थितस्य सुबन्धुनामाऽमात्यः सर्वतोऽग्निं प्रदीपितवानिति॥ ४४०० ॥
गाथा ___ पडिणीययाए कोई, चम्मं से कीलएहिं विहुणित्ता ।।
४३९८-४४०४
उपसर्गसहने महु-घयमक्खियदेहं, पिपीलियाणं तु देजाहि ॥ ४४०१॥
[जी.भा.५३२,नि.भा.३९६८]
|१६५२ (B) १. खील ला.। खेलतेहि-निशीथभाष्ये॥
दृष्टान्ताः
For Private And Personal