SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shrishsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १६५२ (B) यन्त्रेण क्रकचेन शस्त्रेण वा खड्गादिना श्वापदैर्वा विविधैः शृगालकप्रभृतिभिर्देहे विध्वस्यमाने न हु नैव ते पादपोपगता ध्यानात् स्फिटन्ति परिभ्रश्यन्ति ॥ ४३९९ ॥ पडिणीययाए कोई, अग्गिं से सव्वतो पदिजाहि । पादोवगए संते, जह चाणक्कस्स व करीसे ॥ ४४००॥ [जी.भा.५३१,नि.भा.३९६७] पादपोपगते सति कोऽपि प्रत्यनीकतया से तस्य सर्वतः सर्वासु दिक्षु अग्निं : प्रदद्यात्। यथा चाणक्यस्य करीषे करीषमध्ये व्यवस्थितस्य सुबन्धुनामाऽमात्यः सर्वतोऽग्निं प्रदीपितवानिति॥ ४४०० ॥ गाथा ___ पडिणीययाए कोई, चम्मं से कीलएहिं विहुणित्ता ।। ४३९८-४४०४ उपसर्गसहने महु-घयमक्खियदेहं, पिपीलियाणं तु देजाहि ॥ ४४०१॥ [जी.भा.५३२,नि.भा.३९६८] |१६५२ (B) १. खील ला.। खेलतेहि-निशीथभाष्ये॥ दृष्टान्ताः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy