SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६६१ (A) भविष्यति तदा पुनर्भणिष्यामः'। अथवा 'हसितोऽसि मया तावत् इदानीं न पुनर्बीजे: प्रयोजनम्'। यदि वा 'विमर्शार्थं तव विमर्शपरीक्षणार्थं त्वमेवं भणितोऽसि' ॥४४३३ ॥ सम्प्रत्यमोहनाधारिपरीक्षामाह - पयमक्खरमुद्देसं, संधी सुत्तऽत्थ तदुभयं चेव । अक्खर-वंजणसुद्धं, जहभणितं तो परिकहेति ॥ ४४३४॥ [जी.भा.५८१] पदमक्षरमुद्देशं सन्धिम् अधिकारविशेषं सूत्रमर्थं तदुभयं च अक्षर-व्यञ्जनशुद्धं पूर्वमवग्राहयति किमेष ग्रहण-धारणायोग्यः किं वा न इति ? अवग्राह्य ततो ब्रूते-'उच्चारय, प्रेक्षे किमपि गृहीतं न वा? किं वा गृहीतमपि किं स्मृतं किं वा न?' इति । तत्र यदि गाथा |४४३०-४४३६ | यथाभणितं तथा सर्वं परिकथयति तदा ज्ञातव्यः एष ग्रहण-धारणाकुशल इति ॥४४३५ ॥ शिष्यपरीक्षा एवं परिच्छिऊणं, जोग्गं नाऊण पेसवे तं तु । ४१६६१ (A) वच्चाहि तस्सगासं, सोहिं सोऊण आगच्छ॥ ४४३५ ॥[जी.भा.५८२] For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy