SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५१० (A)] चिक्खल त्ति यत्र प्रायो भूयान् कर्दमो न विद्यते १, न च भूयांसः सम्मूर्छिमाः प्राणाः२, यत्र च स्थण्डिलमनापाताऽसंलोकं महास्थण्डिलं च ईप्सितायां दिशि ३, [सुलभा च वसतिः] ४, तथा यत्र प्रचुरं गोरसं ५, भूयान् जनः सोऽप्यतीव भद्रकः ६, तथा यत्र वैद्या भद्रकाः ७, सुलभानि च औषधानि ८, कुटुम्बिनां भूयांसो धान्यनिचयाः ९, अधिपति म राजा स भद्रक: १०, पाषण्डैरनपमानं ११, भैक्षं सुलभं तृतीयस्यां पौरुष्यां पर्याप्तं लभ्यते, अन्यास्वपि च पौरुषीषु यदि कार्यं ततो लभ्यते भिक्षा १२, स्वाध्यायोऽपि च वसतावन्यत्र च शुध्यति १३। ईदृशं क्षेत्रं प्रत्युपेक्ष्यमवश्यमनुज्ञापयितव्यम् ॥ ३८७८ ॥ तदेवाह खेत्तपडिलेहणविही, खेत्तगुणा चेव वण्णिया एए। पेहेयव्वं खेत्तं, वासाजोग्गं तु कं कालं ? ॥ ३८७९॥ क्षेत्रप्रत्युपेक्षणाविधिः क्षेत्रगुणाश्च एते अनन्तरोदिता वर्णिताः। तत्र कस्मिन् काले वर्षायोग्यं क्षेत्रं प्रत्युपेक्षितव्यमनुज्ञापयितव्यम्? ॥ ३८७९ ॥ गाथा ३८७९-३८८५ क्षेत्राभवनादिः | १५१० (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy