________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अत आह
श्री । व्यवहार
सूत्रम्
दशम
उद्देशकः १५१० (B)
खेत्ताण अणुण्णवणा, जेट्ठा मूलस्स सुद्धपाडिवए। अहिगरणो अवमाणो, मो मणसंतावो महा होंति ॥ ३८८०॥ ज्येष्ठामूलस्य मासस्य शुद्धप्रतिपदि शुक्लपक्षप्रतिपदि क्षेत्राणामनुज्ञापना भवति। किं , कारणम् ? अत आह-अहिगरणो इत्यादि। अन्येऽपि तत्राऽजानन्तस्तिष्ठेयुस्ततोऽधिकरणं | भवेत्। तथा स्वपक्षेभ्योऽपमानं भूयात्। तथा च सति महान् मनःसन्तापः, 'प्रेरिता वयं परिभूताः स्म' इति। अथवा कलहप्रवृत्तावयुक्तवचनैर्मन:सन्तापः स्यात्। तस्माद् ज्येष्ठामूलशुद्धप्रतिपदि कर्त्तव्या क्षेत्राणामनुज्ञापना ॥ ३८८० ॥ एतदेवाह
४३८७९-३८८५ एएहिं कारणेहिं, अणागयं चेव होइऽणुण्णवणा।
क्षेत्राभवनादिः निग्गम-पवेसणम्मि य, पेहंताणं विहिं वोच्छं ॥ ३८८१॥
१५१० (B) १. मा मणसंताव होहिंति-पु.प्रे.॥२. होतऽणु-ला.॥
गाथा
For Private And Personal