SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अत आह श्री । व्यवहार सूत्रम् दशम उद्देशकः १५१० (B) खेत्ताण अणुण्णवणा, जेट्ठा मूलस्स सुद्धपाडिवए। अहिगरणो अवमाणो, मो मणसंतावो महा होंति ॥ ३८८०॥ ज्येष्ठामूलस्य मासस्य शुद्धप्रतिपदि शुक्लपक्षप्रतिपदि क्षेत्राणामनुज्ञापना भवति। किं , कारणम् ? अत आह-अहिगरणो इत्यादि। अन्येऽपि तत्राऽजानन्तस्तिष्ठेयुस्ततोऽधिकरणं | भवेत्। तथा स्वपक्षेभ्योऽपमानं भूयात्। तथा च सति महान् मनःसन्तापः, 'प्रेरिता वयं परिभूताः स्म' इति। अथवा कलहप्रवृत्तावयुक्तवचनैर्मन:सन्तापः स्यात्। तस्माद् ज्येष्ठामूलशुद्धप्रतिपदि कर्त्तव्या क्षेत्राणामनुज्ञापना ॥ ३८८० ॥ एतदेवाह ४३८७९-३८८५ एएहिं कारणेहिं, अणागयं चेव होइऽणुण्णवणा। क्षेत्राभवनादिः निग्गम-पवेसणम्मि य, पेहंताणं विहिं वोच्छं ॥ ३८८१॥ १५१० (B) १. मा मणसंताव होहिंति-पु.प्रे.॥२. होतऽणु-ला.॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy