________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः १५०९ (B)
चउग्गुणोववेयं तु, खेत्तं होइ जहन्नगं। तेरसगुणमुक्कोसं, दोण्हं मज्झम्मि मज्झिमगं ॥ ३८७६ ॥
चतुर्भिर्गुणैः वक्ष्यमाणैरुपेतं भवति क्षेत्रं जघन्यम्। त्रयोदशगुणमुत्कृष्टम्। द्वयोः जघन्योत्कृष्टयोर्मध्ये मध्यमकम्॥ ३८७६ ॥ तत्र जघन्यं चतुर्गुणोपेतमाह
महती विहारभूमी१, विचारभूमीर य सुलभ वित्ती३ य। सुलभा वसही य जहिं४, जहन्नगं वासखेत्तं तु ॥ ३८७७॥ यत्र महती विहारभूमिः भिक्षापरिभ्रमणभूमिः१ महती च विचारभूमिः२ तथा यत्र | वृत्तिः भिक्षा सुलभा३ वसतिश्च सुलभा४ तद् जघन्यं वर्षाक्षेत्रम् ॥ ३८७७ ॥
सम्प्रति त्रयोदशगुणानाहचिक्खल्ल१ पाणिर थंडिल३, वसही४ गोरस५ जणाउले६ वेजा। ओसहनिचया९ऽहिवती१०, पासंडा११ भिक्ख१२ सज्झाए१३ ॥३८७८ ॥
गाथा ३८७१-३८७८
क्षेत्राऽऽ| भावनविधिः
|१५०९ (B)
For Private And Personal