SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५०९ (A) चत्वारो गुरुकाः, आदेशान्तरेणानवस्थाप्यम्। अचित्ते उपधिनिष्पन्नम्। तस्मादविधिरेष न कर्त्तव्यः ॥ ३८७३॥ तथा चाहएसा अविही भणिया, तम्हा एवं न तत्थ गंतव्वं । गंतव्व विहीए ऊ, पडिलेहेऊण तं खेत्तं ॥ ३८७४॥ यस्माद् एषः अनन्तरोदितोऽविधि: गाथायां स्त्रीत्वं प्राकृतत्वात्, तस्मादेवं तत्र न | गन्तव्यम् किन्तु विधिना क्षेत्रं प्रत्युपेक्ष्य गन्तव्यम् ॥ ३८७४ ॥ खेत्तपडिलेहणविही, पढमुद्देसम्मि वन्निया कप्पे। सच्चेव इहोईसे, खेत्तविहाणम्मि नाणत्तं ॥ ३८७५ ॥ क्षेत्रप्रत्युपेक्षणविधिः कल्पे कल्पाध्ययने प्रथमोद्देशे यो वर्णितः स एव इहअस्मिन्नपि व्यवहारस्य दशमे उद्देशके द्रष्टव्यः। नवरमत्र क्षेत्रविधाने क्षेत्रभेदकथने नानात्वम् | इहाधिकं क्षेत्रभेदकथनमित्यर्थः ॥ ३८७५ ॥ तदेव करोति गाथा ३८७१-३८७८ क्षेत्राऽऽभावनविधि: |१५०९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy