________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री । व्यवहार
सूत्रम् दशम
उद्देशकः १४९० (B)
H
द्वितीयायां द्वे, यावत् पञ्चदश्यां पञ्चदशापि,तदयं मास आदावन्ते पृथुलो मध्ये तनुकः, 15 वज्रमप्यादावन्ते च विपुलं मध्ये तनुकम्, एवं साधुरपि भिक्षां गृह्णाति बहुलपक्षस्य प्रतिपदिs
चतुर्दश, द्वितीयस्यां त्रयोदश, तृतीयस्यां द्वादश, यावच्चतुर्दश्यामेकाम् अमावास्यामुपवसति, ततः पुनरपि शुक्लपक्षस्य प्रतिपदि एकां भिक्षां गृह्णाति, द्वितीयस्यां द्वे, यावत् पञ्चदश्यां पञ्चदशेति, तत एषाऽपि चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुकतया वज्रमध्योपमितमध्यभागा वज्रमध्या ॥ ३८१२॥
एतदेव यवमध्यचन्द्रप्रतिमामधिकृत्य सूचयन्नाहपन्नरसेव उ काउं, भागे ससिणं तु सुक्कपक्खस्स।
गाथा जा वड्डयए दत्ती, हवेइ ता चेव कालेणं॥ ३८१३॥
४३८१३-३८१८ - शशिनं शशिविमानं पञ्चदश भागान् कृत्वा यथा शुक्लपक्षस्याऽऽदित आरभ्य कला | प्रतिमाप्रतिदिवसं वर्द्धते एवं दत्तयोऽपि प्रतिपदि आरभ्य या वर्द्धयते ता एव कालेन कृष्णेन | |25 पक्षण हापयेत्। एवं विपरीतक्रमेण वज्रमध्यचन्द्रप्रतिमायामपि द्रष्टव्यम्॥ ३८१३ ॥ 25| |१४९० (B)
PL.
१. हावति - ला. ॥
For Private And Personal