SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra stor Marave sin ang www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६३६ (B) एयं पादोवगम, निप्परिकम्मं जिणेहिं पन्नत्तं । जं सोऊणं खमओ, ववसायपरक्कमं कुणति ॥४३३९॥ दारं २१ । [जी.भा.४७५,नि.भा.३९२२] | एतत् पादपोपगमनं मरणं जिनैर्निष्प्रतिकर्म प्रज्ञप्तम्। यत् श्रुत्वा क्षपको व्यवसायपराक्रमं करोति। गतमुद्वर्तनादिद्वारम् २१ । अधुना 'सारेऊण य कवयं' [गा.४२१०] इति द्वारव्याख्यानार्थमाह कोई परीसहेहिं, वाउलिओ वेयणद्दिओ वा वि । ओहासेज कयाइं, पढमं बीयं च आसज ॥ ४३४०॥ [जी.भा.४७६,नि.भा.३९२३] | कश्चित् प्रथम-द्वितीयपरीषहाभ्यां 'व्याकुलितः' ध्यानाच्चालितो यदि वा वेदनयापीडया अतिः -पीडितो अवभाषेत याचेत कदाचित् 'प्रथमम्' अशनं द्वितीयं वा पानकं आसाद्य अधिकृत्य॥ ४३४० ॥ __ ततः किं कर्तव्यम् ? अत आह + गाथा ४३३७-४३४३ असमाधौ यतना १६३६ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy