________________
Shri Mahavir Jain Aradhana Kendra
stor Marave sin ang
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१६३६ (B)
एयं पादोवगम, निप्परिकम्मं जिणेहिं पन्नत्तं । जं सोऊणं खमओ, ववसायपरक्कमं कुणति ॥४३३९॥ दारं २१ ।
[जी.भा.४७५,नि.भा.३९२२] | एतत् पादपोपगमनं मरणं जिनैर्निष्प्रतिकर्म प्रज्ञप्तम्। यत् श्रुत्वा क्षपको व्यवसायपराक्रमं करोति। गतमुद्वर्तनादिद्वारम् २१ । अधुना 'सारेऊण य कवयं' [गा.४२१०] इति द्वारव्याख्यानार्थमाह
कोई परीसहेहिं, वाउलिओ वेयणद्दिओ वा वि । ओहासेज कयाइं, पढमं बीयं च आसज ॥ ४३४०॥
[जी.भा.४७६,नि.भा.३९२३] | कश्चित् प्रथम-द्वितीयपरीषहाभ्यां 'व्याकुलितः' ध्यानाच्चालितो यदि वा वेदनयापीडया अतिः -पीडितो अवभाषेत याचेत कदाचित् 'प्रथमम्' अशनं द्वितीयं वा पानकं आसाद्य अधिकृत्य॥ ४३४० ॥ __ ततः किं कर्तव्यम् ? अत आह
+
गाथा ४३३७-४३४३ असमाधौ यतना
१६३६ (B)
For Private And Personal