________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विग्गहगए य सिद्धे, य मोत्तु लोयम्मि जेत्तिया जीवा । सव्वे सव्वावत्थं, आहारे होति उवउत्ता ॥ ४३३७॥
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६३६ (A)
[जी.भा.४७३,नि.भा.३९२०]
विग्रहगतान् विग्रहगत्यापन्नान् सिद्धांश्च मुक्त्वा शेषा यावन्तो लोके जीवास्ते सर्वे सर्वावस्थं सर्वास्ववस्थासु आहारे उपयुक्ताः भवन्ति वर्तन्ते, अत आहारः परमरत्नम् ॥४३३७ ॥
तं तारिसयं रयणं, सारं जं सव्वलोयरयणाणं । सव्वं परिच्चयित्ता, पादोवगया पविहरंति ॥ ४३३८॥
४४३३७-४३४३ [जी.भा.४७४,नि.भा.३९२१]
गाथा
असमाधौ यतना
१६३६ (A)
यत् सर्वलोकरत्नानां मध्ये सारम्, तेषु सत्स्वपि तृप्तेरभावात्, आहाररूपं रत्नम् । | तत् तादृशं सर्वं परित्यज्य धन्याः पादपोपगताः प्रविहरन्ति ॥ ४३३८ ॥
For Private And Personal