SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विग्गहगए य सिद्धे, य मोत्तु लोयम्मि जेत्तिया जीवा । सव्वे सव्वावत्थं, आहारे होति उवउत्ता ॥ ४३३७॥ श्री व्यवहारसूत्रम् दशम उद्देशकः १६३६ (A) [जी.भा.४७३,नि.भा.३९२०] विग्रहगतान् विग्रहगत्यापन्नान् सिद्धांश्च मुक्त्वा शेषा यावन्तो लोके जीवास्ते सर्वे सर्वावस्थं सर्वास्ववस्थासु आहारे उपयुक्ताः भवन्ति वर्तन्ते, अत आहारः परमरत्नम् ॥४३३७ ॥ तं तारिसयं रयणं, सारं जं सव्वलोयरयणाणं । सव्वं परिच्चयित्ता, पादोवगया पविहरंति ॥ ४३३८॥ ४४३३७-४३४३ [जी.भा.४७४,नि.भा.३९२१] गाथा असमाधौ यतना १६३६ (A) यत् सर्वलोकरत्नानां मध्ये सारम्, तेषु सत्स्वपि तृप्तेरभावात्, आहाररूपं रत्नम् । | तत् तादृशं सर्वं परित्यज्य धन्याः पादपोपगताः प्रविहरन्ति ॥ ४३३८ ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy