SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५६६ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शिष्येण कुतीर्थना वा यद् उच्चारितमात्रमेवावगृह्णाति तत् क्षिप्रमवग्रहणमुच्यते । बहुकं पुनरवग्रहणमिदम्-यत् पञ्च षट् सप्त वा । ग्रन्थशतान्येकवारमवगृह्णाति ॥ ४०८६॥ बहुविह णेगपयारं, जह लिहतिऽवधारए गणेइ वि य । अक्खाणगं कहेई, सद्दसमूहं व णेगविहं३ ॥ ४०८७ ॥ [ जी.भा. १८८ ] बहुविधमवग्रहणं नाम अनेकप्रकारम्, यथा स्वयं लिखति, अन्येन भण्यमानमवधारयति, अन्यच्च सङ्ख्येयं वस्तु गणयति, आख्यानकं च कथयति, अथवा नानापुरुषाश्रितं नानाऽऽतोद्याश्रितं वा शब्दसमूहम् अनेकविधं अनेकप्रकारं प्रत्येकमवगृह्णाति एतद् बहुविधमवग्रहणम् ३ || ४०८७ ॥ न विविस्सर धुवं तं ४, अणिस्सियं जं न पोत्थए लिहियं । अणभासियमवगिण्हति५, निस्संकिय होयऽसंदिद्धं ६ ॥ ४०८८ ॥ [ जी. भा. १८९] यद् नैव विस्मरति तद् ध्रुवम् ४। अनिश्रितं नाम यन्न पुस्तके लिखितमपेक्षते, For Private And Personal गाथा ४०८७-४०९४ गणिसम्पत् १५६६ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy