SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार-1 सूत्रम् दशम उद्देशकः १६३५ (A) सव्वाहि वि लद्धीहिं, सव्वे वि परीसहे पराइत्ता । सव्वे वि य तित्थयरा, पातोवगया उ सिद्धिगया ॥ ४३३३॥ [जी.भा.४६८-९,नि.भा.३९१५-६] सर्वे सर्वज्ञाः सर्वासु कर्मभूमिषु सर्वस्यामद्धायाम् अतीताऽनागतरूपायां सर्वगुरवः सर्वमहिताः सर्वे मेरावभिषिक्ता: सर्वाभि: आमर्पोषध्यादिभिर्लब्धिभिरुपेताः सर्वेऽपि च तीर्थकराः तीर्थप्रवर्तनशीलाः सर्वान् परीषहान् पराजित्य पादपोपगताः सिद्धिगताः॥ ४३३२॥ ४३३३॥ अवसेसा अणगारा, तीय-पडिपुण्णऽणागया सव्वे । केई पादोवगया, पच्चक्खाणिंगिणी केई ॥ ४३३४॥ गाथा ४४२८-४३३६ [जी.भा.४७०,नि.भा.३९१७] | उपदेशः [अवशेषाः] सर्वेऽपि च अनगारा अतीताः प्रत्युत्पन्ना अनागताश्च केचित् |१६३५ (A) प्रथमसंहननोपेताः पादपोपगताः, केचित् प्रत्याख्यानं भक्तपरिज्ञां केचिदिङ्गिनी प्रतिपन्नाः ॥ ४३३४॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy