________________
Shri Mahavir Jain Arad Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६९१ (B)
www.kobatirth.org
करोति । अत्र योऽप्रेषितो गत्वा निःशङ्कीकृत्य समागच्छति स प्रथमः पुरुषजातः १ । यस्तु मानेन न गच्छति स द्वितीयः २ । यस्तु मानमपि करोति गणस्य शोधिरपि कर्त्तव्येति व्रजति स तृतीयः ३ । चतुर्थो न गच्छति न च मानं करोति ४ । प्रथम-तृतीयौ सफलौ, तीर्थकराज्ञापरिपालनात् । द्वितीय - चतुर्थावफलौ, तीर्थकराज्ञाभङ्गादिति ॥ ४५५७ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
सूत्रम् - चत्तारि पुरिसज्जाया पण्णत्ता । तं जहा - रूवं नामेगे जहइ नो धम्मं १ धम्मं नामेगे जहइ नो रूवं २, एगे रूवं पि जहइ धम्मं पि जहइ ३, एगे नो रूवं जहड़ नो धम्मं जहइ ४ ॥ ९॥
अस्य सम्बन्धमाह
siतरसुत्ते, गणसोही एस सुत्तसंबंधो ।
सोहि त्ति व धम्मो त्ति व, एगट्ठे सो दुहा होइ ॥ ४५५८ ॥
अधस्तने अनन्तरसूत्रे गणस्य शोधिरुक्ता शोधिरिति वा धर्म इति वा एकार्थम् । स च धर्मो द्विधा भवति - रूपतो भावतश्च । ततस्तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः ॥ ४५५८ ।।
For Private And Personal
सूत्र ७-८ गाथा ४५५४-४५५८ गणशोभा
करादिः
१६९१ (B)