SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६९२ (A) सम्प्रति रूप-धर्मव्याख्यानार्थमाहरूवं होइ सलिंगं, धम्मो नाणादियं तियं होति । रूवेण य धम्मेण य, जढमजढे भंग चत्तारि ॥ ४५५९॥ रूपं नाम भवति स्वलिङ्गं रजोहरणादि। धर्मो ज्ञानादिकं त्रिकम् । रूपेण च [धर्मेण च]त्यक्तेऽत्यक्ते च भङ्गाश्चत्वारः। ते च सूत्रपाठसिद्धा एव ॥ ४५५९॥ तेषां विषयविभागमाहरूवजढमण्णलिंगे१, धम्मजढे खलु तहा सलिंगम्मिर। सूत्र १० उभयजढो गिहिलिंगे३, दुहतो सहिओ सलिंगेण४ ॥ ४५६०॥ ४५५९-४५६५ रूपं त्यक्तं न धर्मः स रूपत्यक्तः, सुखादिदर्शनात् त्यक्तस्य परनिपातः, सोऽन्यलिङ्गे : गणमर्यादा द्रष्टव्यः । इयमत्र भावना- भावतो ज्ञानादित्रिकसमन्वितः कारणवशेनान्यलिङ्गं गृहिलिङ्गं वा ||१६९२ (A) यः प्रतिपद्यते। अत्र निदर्शनं यथा गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy