SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ___www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५७९ (B) 'एवं' प्रागुक्तेन प्रकारेण भणिते चोदको भणति-व्यवच्छिन्नाः खलु ‘इह' भरतक्षेत्रे साम्प्रतमागम-व्यवहारिणः । तेषु च व्यवच्छिन्नेषु चारित्रस्य विशुद्धिर्नास्ति, सम्यक्परिज्ञानाभावतो यथावस्थित-शुद्धिदायकाभावात् । अन्यच्च मासिकं पाक्षिकमित्यादि प्रायश्चित्तं ददतोऽपि न केचिद् दृश्यन्ते, नापि केचित् तथारूपं प्रायश्चित्तं कुर्वन्तः, ततो ददतां कुर्वतां चाऽभावे सम्प्रति तीर्थं 'ज्ञान-दर्शनं' ज्ञान-दर्शनात्मकमनुवर्तते, न तु चारित्रात्मकम्, यतश्चारित्रस्य पर्यन्तसमये 'निर्यापका एव' यथावस्थितशोधिप्रदानत उत्तरोत्तरचारित्रनिर्वाहका एव व्यवच्छिन्नाः ॥ ४१४३ ।। ४१४४ ॥ सम्प्रत्येतदेव विभावयिषुः प्रथमतश्चारित्रस्य शुद्धिर्नास्तीति भावयतिचोद्दसपुव्वधराणं, वोच्छेदो केवलीण वोच्छेदे । केसिंची आदेसो,पायच्छित्तं पि वोच्छिन्नं ॥ ४१४५ ।। [जी.भा.२५६] केवलिनां व्यवच्छेदे सति तदनन्तरं स्तोकेन कालेन चतुर्दशपूर्वधराणामपि व्यवच्छेदो भवति। ततः शोधिदायकाभावान्नास्ति शुद्धिश्चारित्रस्य। अन्यच्च केषाञ्चिदयमादेशः, यथा- | प्रायश्चित्तमपि व्यवच्छिन्नम् ॥ ४१४५ ॥ एतदेव भावयति गाथा ४१३९-४१४५ आगमव्यवहारिस्वरूपम् |१५७९ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy