________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६५३ (B)
www.kobatirth.org
यथा स ब्रह्मचर्याध्ययनप्रसिद्धः कालादवैश्यो मुद्गलशैलशिखरे स्थितो देवेन शृगालरूपं विकुर्वित्वा शृगालरूपेण खादितः भक्षितस्तथापि स सम्यगधिसोढवान् । एवं सर्वैः सोढव्यम् ॥ ४४०३॥
जह सो वंसिपएसी, वोसट्ठनिसट्ट - चत्तदेहाओ । वंसीपत्तेहि विणिग्गएहिं आगासमुक्खित्तो ॥ ४४०४॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
[जी. भा. ५३५, नि. भा. ३९७१]
साधुरेकः पादपोपगतः । स प्रत्यनीकैरुत्क्षिप्य वंशीकुडङ्गस्योपरि मुक्तः । अधस्ताच्च वंशा उत्थिताः, तैर्वंशैः प्रवर्द्धमानैः साधुर्विद्धो दूरमुत्क्षिप्य आकाशं प्रापितः, सम्यक् सोढवान् । अक्षरगमनिका त्वेवम्- यथा सः वंशीप्रदेशी वंशीप्रदेशाक्षिप्तो निसृष्टम् - अतिशयेन व्युत्सृष्टत्यक्तदेहो वंशीपत्रैः अङ्कुररूपैर्विनिर्गतैदूरमाकाशमुत्क्षिप्तो वेदनां सोढवान् । एवं सर्वैरपि सोढव्यम् ॥ ४४०३ ॥
गाथा
| ४३९८ - ४४०४ उपसर्गसहने दृष्टान्ता:
| १६५३ (B)