SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org तेनापि अन्येनाऽऽचार्येण षट्त्रिंशद्गुणसमन्वागतेन । षट्त्रिंशद् गुणा 'अट्ठविहा गणि संपय' [गा. ४०६०] इत्यादिना प्रागेवाभिहिताः । सुष्ट्वपि व्यवहारकुशलेन परपक्षिका परपक्षं गता विशोधिरवश्यं कर्तव्या ॥ ४२७८ ॥ दशम उद्देश : १६१८ (A) कथं पुनरात्मनः शोधिं जानन्तमप्यालोचयेद् । इत्याह जह बालो जंपतो, कज्जाकज्जं च उज्जुयं भणति । तं तह आलोएज्जा, माया - मयविप्पमुक्को य ॥ ४२७९ ॥ Acharya Shri Kailashsagarsuri Gyanmandir [नि.भा. ३८६, ओघनि.८०१] यथा बालो जल्पन् कार्यमकार्यं च ऋजुकम् अमायं भणति । तथा मायामदविप्रमुक्तस्तत् कार्यमकार्यं वा गुरोः पुरत आलोचयेत् ॥ ४२७९ ॥ सम्प्रति मायानिर्घातने उपदेशमाह - उप्पन्ना उप्पन्ना, माया अणुमग्गतो निहंतव्वा । आलोयण- णिंदण- गरहणेहिं न पुणो अ बितियं ति ॥ ४२८० ॥ [नि. भा. ३८६४] For Private And Personal गाथा | ४२७९-४२८४ आलोचना १६१८ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy