________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
www.kobatirth.org
तेनापि अन्येनाऽऽचार्येण षट्त्रिंशद्गुणसमन्वागतेन । षट्त्रिंशद् गुणा 'अट्ठविहा गणि संपय' [गा. ४०६०] इत्यादिना प्रागेवाभिहिताः । सुष्ट्वपि व्यवहारकुशलेन परपक्षिका परपक्षं गता विशोधिरवश्यं कर्तव्या ॥ ४२७८ ॥
दशम
उद्देश :
१६१८ (A)
कथं पुनरात्मनः शोधिं जानन्तमप्यालोचयेद् । इत्याह
जह बालो जंपतो, कज्जाकज्जं च उज्जुयं भणति ।
तं तह आलोएज्जा, माया - मयविप्पमुक्को य ॥ ४२७९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[नि.भा. ३८६, ओघनि.८०१]
यथा बालो जल्पन् कार्यमकार्यं च ऋजुकम् अमायं भणति । तथा मायामदविप्रमुक्तस्तत् कार्यमकार्यं वा गुरोः पुरत आलोचयेत् ॥ ४२७९ ॥
सम्प्रति मायानिर्घातने उपदेशमाह -
उप्पन्ना उप्पन्ना, माया अणुमग्गतो निहंतव्वा ।
आलोयण- णिंदण- गरहणेहिं न पुणो अ बितियं ति ॥ ४२८० ॥
[नि. भा. ३८६४]
For Private And Personal
गाथा
| ४२७९-४२८४ आलोचना
१६१८ (A)