________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम्
जाणंतेण वि एवं, पायच्छित्तविहिमप्पणो निउणं। श्री
तह वि य पागडतरयं, आलोएयव्वयं होइ ॥ ४२७७॥ [नि.भा.३८६०-१]
यथा सुकुशलोऽपि वैद्यो अन्यस्यात्मनो व्याधिं कथयति, सोऽपि वैद्यस्य श्रुत्वा उद्देशकः
|| व्याधिकथनं ततः प्रतिकर्म समारभते, एवं प्रायश्चित्तविधिमात्मनो निपुणं जानताऽपि १६१७ (B)
तथापि प्रकटतरमालोचयितव्यं भवतीति कृत्वा अन्यस्य समीपे आलोचयितव्यम् ।।। ४२७६ ॥ ४२७७॥
दशम
तेनाप्यन्येन किं कर्त्तव्यम्? अतः आह
सूत्र ४६
गाथा ४२७१-४२७८ | गुरुसमीपे
आलोचना
छत्तीसगुण समन्नागएण तेण वि अवस्स कायव्वा । परपक्खिया विसोही, सु१ वि ववहारकुसलेणं ॥ ४२७८ ॥
[तुला-जी.भा.४११,नि.भा.३८६२]
१६१७ (B)
For Private And Personal