SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् जाणंतेण वि एवं, पायच्छित्तविहिमप्पणो निउणं। श्री तह वि य पागडतरयं, आलोएयव्वयं होइ ॥ ४२७७॥ [नि.भा.३८६०-१] यथा सुकुशलोऽपि वैद्यो अन्यस्यात्मनो व्याधिं कथयति, सोऽपि वैद्यस्य श्रुत्वा उद्देशकः || व्याधिकथनं ततः प्रतिकर्म समारभते, एवं प्रायश्चित्तविधिमात्मनो निपुणं जानताऽपि १६१७ (B) तथापि प्रकटतरमालोचयितव्यं भवतीति कृत्वा अन्यस्य समीपे आलोचयितव्यम् ।।। ४२७६ ॥ ४२७७॥ दशम तेनाप्यन्येन किं कर्त्तव्यम्? अतः आह सूत्र ४६ गाथा ४२७१-४२७८ | गुरुसमीपे आलोचना छत्तीसगुण समन्नागएण तेण वि अवस्स कायव्वा । परपक्खिया विसोही, सु१ वि ववहारकुसलेणं ॥ ४२७८ ॥ [तुला-जी.भा.४११,नि.भा.३८६२] १६१७ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy