________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम उद्देशः
१४९३ (B)
www.kobatirth.org
पदसमुदायोपचारात् कुशीलप्रतिसेवनात इति द्रष्टव्यम्४ । तत्र हास- प्रद्वेष-विमर्शाः प्राग्वत् । पृथग्विमात्रापक्षस्यात्र हासादिष्वेवान्तर्भावत्वान्न विवक्षणम् । कुशीलस्य प्रतिसेवनासमाश्रयणं कुशीलप्रतिसेवना। ततो यथा ईर्ष्यालो: प्रोषितस्य गृहे रात्रावुषितस्य तद्भार्याचतुष्टयतः ॥ ३८२२ ॥
भयतो१ पदोसर आहारहेउ ३ तहऽवच्च लेणरक्खट्ठा४ ।
तिरिया होंति चउद्धा, एए तिविहा उ उवसग्गा ३ ॥ ३८२३ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
तैरश्चा भवन्त्युपसर्गाश्चतुर्द्धा । तद्यथा-भयतो यथा भयेन श्वादिर्दशति१ प्रद्वेषतो यथा चण्डकौशिको मर्कटादिर्वा२ । आहारहेतोर्यथा सिंहादिः ३ । अपत्यलयनरक्षणार्थं यथा काक्यादि : ४ । एते त्रिविधा उपसर्गा उक्ताः ॥ ३८२३ ॥
सम्प्रति ये व्युत्सृष्टग्रहणेनाऽऽत्मसञ्चेतनीया गृहीतास्तानुपदर्शयति
घट्टण पवडणर थंभण३, लेसण४ चउहा उ आयसंचेया । ते पुण सन्निवयंती, वोसट्ठद्दारे ण इहं तु ॥ ३८२४ ॥
१. चन्द्रकौशिको खं. ॥
For Private And Personal
****
गाथा
| ३८१८-३८२४ उपसर्गस्वरूपम्
१४९३ (B)