SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशः १४९३ (B) www.kobatirth.org पदसमुदायोपचारात् कुशीलप्रतिसेवनात इति द्रष्टव्यम्४ । तत्र हास- प्रद्वेष-विमर्शाः प्राग्वत् । पृथग्विमात्रापक्षस्यात्र हासादिष्वेवान्तर्भावत्वान्न विवक्षणम् । कुशीलस्य प्रतिसेवनासमाश्रयणं कुशीलप्रतिसेवना। ततो यथा ईर्ष्यालो: प्रोषितस्य गृहे रात्रावुषितस्य तद्भार्याचतुष्टयतः ॥ ३८२२ ॥ भयतो१ पदोसर आहारहेउ ३ तहऽवच्च लेणरक्खट्ठा४ । तिरिया होंति चउद्धा, एए तिविहा उ उवसग्गा ३ ॥ ३८२३ ॥ Acharya Shri Kailashsagarsuri Gyanmandir तैरश्चा भवन्त्युपसर्गाश्चतुर्द्धा । तद्यथा-भयतो यथा भयेन श्वादिर्दशति१ प्रद्वेषतो यथा चण्डकौशिको मर्कटादिर्वा२ । आहारहेतोर्यथा सिंहादिः ३ । अपत्यलयनरक्षणार्थं यथा काक्यादि : ४ । एते त्रिविधा उपसर्गा उक्ताः ॥ ३८२३ ॥ सम्प्रति ये व्युत्सृष्टग्रहणेनाऽऽत्मसञ्चेतनीया गृहीतास्तानुपदर्शयति घट्टण पवडणर थंभण३, लेसण४ चउहा उ आयसंचेया । ते पुण सन्निवयंती, वोसट्ठद्दारे ण इहं तु ॥ ३८२४ ॥ १. चन्द्रकौशिको खं. ॥ For Private And Personal **** गाथा | ३८१८-३८२४ उपसर्गस्वरूपम् १४९३ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy