________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १४९३ (A)
दिव्वादि तिन्नि चउहा, बारस एवं तु होंति उवसग्गा। वोसटुग्गहणेणं, आयासंचेयणग्गहणं ॥ ३८२१॥
उपसर्गास्त्रिविधाः। तद्यथा- दिव्याः मानुषाः तैर्यग्योन्याश्च ३। एते त्रयोऽपि प्रत्येकं * चतुर्की । एवं तु सर्वसङ्ख्यया भवन्त्युपसर्गा द्वादश। ननु चतुर्था आत्मसञ्चेतनीया अप्युपसर्गा भवन्ति ते कस्मात् सूत्रकृता नोक्ता तत आह व्युत्सृष्टग्रहणेन आत्मसञ्चेतनग्रहणम् ॥ ३८२१ ॥
तत्र दिव्याधुपसर्गभेदानाहहासा१पदोसश्वीमंस३, पुढोवेमाय४ दिव्वया चउरो१ । हास१प्पदोसरवीमंस३कुसीला४ नरगया चउहा२ ॥ ३८२२॥
दिव्यका उपसर्गाश्चत्वारः। तद्यथा-हासात् क्रीडात इत्यर्थः१ । प्रद्वेषात् अवज्ञापूर्वभवसम्बन्धादिकृतात् । विमर्शात् किमयं स्वप्रतिज्ञातश्चलति न वा? इत्येवंरूपात्३ । पृथग्विमात्रातो नाम किञ्चिद् हासतः किञ्चित् प्रद्वेषतः किञ्चिद् विमर्शत:४ । नरगताः मनुष्यगता ||१४९३ (A) उपसर्गा चतुर्द्धा । तद्यथा-हासात्१ प्रद्वेषात् २ विमर्शात्३ कुसीलत्ति पदैकदेशे |
गाथा ३८१८-३८२४
उपसर्गस्वरूपम्
For Private And Personal