SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir xि श्री व्यवहारसूत्रम् दशम उद्देशकः १५९५ (B) च। तत्र सपराक्रमे अपराक्रमे [च] एकैकस्मिन् व्याघाते कर्मणि घञ् प्रत्ययानयनाद् व्याघातिमे चशब्दान्निाघाते च समुपस्थिते सूत्रार्थज्ञायकेन समाधिमरणं कर्त्तव्यम् ॥ ४२०४॥ एतदेव व्याचष्टेभिक्ख-वियारसमत्थो, जो अण्णगणं च गंतु वाएइ। एस सपरक्कमो खलु१,तव्विवरीतो भवे इयरो२॥ ४२०५॥ [जी.भा.३२५] यः स्वस्य परस्य च निमित्तं भिक्षायां विचारे च गन्तुं समर्थः, यदि चान्यगणं गत्वा वाचयति स भक्तप्रत्याख्यानं प्रतिपित्सुः सपराक्रमः१ । तद्विपरीत: भिक्षादावसमर्थो भवति इतर अपराक्रम:२। तद्गतं मरणमपि यथाक्रमं सपराक्रममपराक्रमं च ॥ ४२०५ ।। एक्कक्कयं च दुविहं, निव्वाघायं तहेव वाघायं । वाघातो वि य दुविहो, कालतियारो१ व इयरो२ वा ॥ ४२०६॥ __ [जी.भा.३२६] १. जीतकल्प भाष्ये ३२७ गाथा इत्थं-सपरक्कमं तु तहियं णिव्वाघायं तहेव वाघातं । वोच्छामि समासेणं॥ गाथा ४१९९-४२०६ | निर्यापकादिः ४|१५९५ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy