________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
xि
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५९५ (B)
च। तत्र सपराक्रमे अपराक्रमे [च] एकैकस्मिन् व्याघाते कर्मणि घञ् प्रत्ययानयनाद् व्याघातिमे चशब्दान्निाघाते च समुपस्थिते सूत्रार्थज्ञायकेन समाधिमरणं कर्त्तव्यम् ॥ ४२०४॥
एतदेव व्याचष्टेभिक्ख-वियारसमत्थो, जो अण्णगणं च गंतु वाएइ। एस सपरक्कमो खलु१,तव्विवरीतो भवे इयरो२॥ ४२०५॥ [जी.भा.३२५]
यः स्वस्य परस्य च निमित्तं भिक्षायां विचारे च गन्तुं समर्थः, यदि चान्यगणं गत्वा वाचयति स भक्तप्रत्याख्यानं प्रतिपित्सुः सपराक्रमः१ । तद्विपरीत: भिक्षादावसमर्थो भवति इतर अपराक्रम:२। तद्गतं मरणमपि यथाक्रमं सपराक्रममपराक्रमं च ॥ ४२०५ ।।
एक्कक्कयं च दुविहं, निव्वाघायं तहेव वाघायं । वाघातो वि य दुविहो, कालतियारो१ व इयरो२ वा ॥ ४२०६॥
__ [जी.भा.३२६] १. जीतकल्प भाष्ये ३२७ गाथा इत्थं-सपरक्कमं तु तहियं णिव्वाघायं तहेव वाघातं । वोच्छामि समासेणं॥
गाथा ४१९९-४२०६ | निर्यापकादिः
४|१५९५ (B)
For Private And Personal