________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
कोऽपि संयतः कञ्चित् प्रदेशं दृष्ट्वा चिन्तयति-अस्मिन्नवकाशे अहमाम्रवणं वपामि,
यद्यपि तेन तथा चिन्तयित्वा नोप्तमानवणं तथापि तत् तेन मनसा कृतमिति मनसा करणम्। व्यवहार
तथा केनचिद् गृहस्थेन संयत उक्तः, यथा- 'संयत! यदि त्वमनुजानासि तत एतस्मिन्नवकाशे सूत्रम् दशम
आम्रवणं वपामि, तस्मादनुजानीहि येनोप्यत' इति। एवमुक्ते यदि न निवारयति उद्देशक:
तदाऽनुक्तेऽपि मनसा कारापणं द्रष्टव्यम् ॥ ३९९८ ॥ १५४४ (B)
तदेव भावयतिमागहा इंगिएणं तु, पेहिएण य कोसला। अद्भुत्तेण य पंचाला, नाणुत्तं दक्खिणावहा ॥ ३९९९ ॥ एवं तु अणुत्ते वी मणसा कारावणं तु बोद्धव्वं।
भावविषयं मणसाऽणुण्णा साहू, चूयवणं वुत्त वुष्पति वा ॥ ४०००॥
प्रायश्चित्तम् मागधाः मगधदेशोद्भवाः प्रतिपन्नमप्रतिपन्नं वा इङ्गितेन आकारविशेषेण जानन्ति। *
१५४४ (B) || कौशलाः प्रेक्षितेन अवलोकितेन। पाञ्चाला अद्भेक्तेन। नानुक्तं दक्षिणापथाः, किन्तु ||
नत
गाथा ३९९८-४००४
.
For Private And Personal