SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री कोऽपि संयतः कञ्चित् प्रदेशं दृष्ट्वा चिन्तयति-अस्मिन्नवकाशे अहमाम्रवणं वपामि, यद्यपि तेन तथा चिन्तयित्वा नोप्तमानवणं तथापि तत् तेन मनसा कृतमिति मनसा करणम्। व्यवहार तथा केनचिद् गृहस्थेन संयत उक्तः, यथा- 'संयत! यदि त्वमनुजानासि तत एतस्मिन्नवकाशे सूत्रम् दशम आम्रवणं वपामि, तस्मादनुजानीहि येनोप्यत' इति। एवमुक्ते यदि न निवारयति उद्देशक: तदाऽनुक्तेऽपि मनसा कारापणं द्रष्टव्यम् ॥ ३९९८ ॥ १५४४ (B) तदेव भावयतिमागहा इंगिएणं तु, पेहिएण य कोसला। अद्भुत्तेण य पंचाला, नाणुत्तं दक्खिणावहा ॥ ३९९९ ॥ एवं तु अणुत्ते वी मणसा कारावणं तु बोद्धव्वं। भावविषयं मणसाऽणुण्णा साहू, चूयवणं वुत्त वुष्पति वा ॥ ४०००॥ प्रायश्चित्तम् मागधाः मगधदेशोद्भवाः प्रतिपन्नमप्रतिपन्नं वा इङ्गितेन आकारविशेषेण जानन्ति। * १५४४ (B) || कौशलाः प्रेक्षितेन अवलोकितेन। पाञ्चाला अद्भेक्तेन। नानुक्तं दक्षिणापथाः, किन्तु || नत गाथा ३९९८-४००४ . For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy