________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
संघयणं संठाणं, च पढमगं जो य पुव्वउवयोगो । एते तिनि वि अत्था, चोइसपुस्विम्मि वोच्छिन्ना ॥ ४५०९॥
प्रथमं सहननं १, प्रथमं सस्थानं २, यश्चाऽऽन्तौहूर्त्तिक: समस्तपूर्वविषय उपयोग:३, दशम || एते त्रयोऽप्यर्था न जम्बूस्वामिनि तृतीये पुरुषयुगे व्यवच्छिन्नाः, किन्तु चतुर्दशपूर्विणि उद्देशकः
भद्रबाहौ। व्यवहारचतुष्कं पुनः पश्चादप्यनुवृत्तम् ॥ ४५०९॥ १६७९ (A)
यत आहकेवलि-मणपज्जवनाणिणो य तत्तो य ओहिनाणजिणा । चोद्दस-दस-नवपुव्वी, आगमववहारिणो धीरा ॥ ४५१०॥ सुत्तेण ववहरंते, कप्प-व्ववहारधारिणो धीरा । अत्थधर ववहरंते आणाए धारणाए य ॥ ४५११॥ ववहारचउक्कस्सा, चोद्दसपुस्विम्मि छेदो जं भणियं । तं ते मिच्छा जम्हा, सुत्तं अत्थो य धरए य ॥ ४५१२॥
गाथा ४५०६-४५१३ जीतव्यवहारः
१६७९ (A)
For Private And Personal