________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५३६ (A)
अपूर्णकल्पिका नाम गीतार्था असहाया ये अपूर्णकल्पिकाः अन्योन्यमभिधारयन्ति अन्योन्यस्य सुखदुःखोपसम्पदं प्रतिपद्यन्ते तेषां यो लाभः सः अन्योन्यस्य परस्परस्य साधारणो भवति ॥ ३९७० ॥
जाव एक्कक्कगो पुण्णो, ताव तं सारवेंति उ। कुलादिथेरगाणं वा, देंति जो व सि सम्मतो ॥ ३९७१॥
यावत् तेषामेकैकस्य पूर्णो गच्छो भवति। किमुक्तं भवति- यावदेकैकस्य प्रत्येकं गच्छो नोपजायते तावत् तम् अभ्युपपन्नगच्छमेकतरे सारयन्ति येषामवग्रहे ते वर्तन्ते। अथ ते सारयन्तः परिताम्यन्ति तदा कुलस्थविराणाम्, आदिशब्दाद् गणस्थविराणां सङ्घस्थविराणां वा तान् ददति अर्पयन्ति यो वा कोऽपि तेषां सम्मतस्तस्य समर्पयन्ति ॥ ३९७१ ॥ गता सुखदुःखोपसम्पत्। सम्प्रति मार्गोपसम्पद् वक्तव्या। तथा चाहसुहदुक्ख उवसंपय एसा खलु वणिया समासेणं। अह एत्तो उवसंपय मग्गोग्गहवज्जिए वोच्छं ॥ ३९७२॥
गाथा ३९७१-३९७७ मार्गोपसम्पत्
१५३६ (A)
For Private And Personal