________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १७१२ (B)
आचारप्रकल्पो नामाध्यय
अथ स्तोककालदीक्षितस्यापि जातव्यञ्जनस्य दीयते ? किं वा न? इत्यत आह
सूत्रम्- तिवासपरियागस्स समणस्स णिग्गंथस्स कप्पइ आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ॥ २२॥ _ 'तिवासपरियागस्से 'त्यादि । जातव्यञ्जनस्यापि त्रिवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते आचारप्रकल्पो नामाध्ययनमुद्देष्टुम्। यदि पुनस्त्रयाणां वर्षाणामारत उद्दिशति ततस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः । त्रिवर्षपर्यायस्याप्यपरिणामकस्यातिपरिणामकस्य वोद्दिशतश्चतुर्गुरुकम्॥
सूत्रम्-चउवासपरियागस्स समणस्स निग्गंथस्स कप्पति सूयगडे नामं अंगे : उद्दिसित्तए॥ २३॥
४६३४-४६३८ पंचवासपरियागस्स समणस्स निग्गंथस्स कप्पति दसा-कप्प-ववहारा उद्दिसित्तए ॥२४॥ विअट्ठवासपरियागस्स समणस्स निग्गंथस्स कप्पति ठाण-समवाये उद्दिसित्तए ॥२५॥ ||१७१२ (B)। दसवासपरियागस्स समणस्स निग्गंथस्स कप्पति विवाहे नामं अंगे उद्दिसित्तए ॥२६॥
सूत्र २२-२६
गाथा
अध्ययनयोग्यवयः
For Private And Personal