________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१७१२ (A)
www.kobatirth.org
अत्र कारणं भाष्यकृदाहreseaरिसस्स वि, आयारे वि पठिते न उ पकप्पं । देंति अवंजणजातस्स, वंजणाणं परूवणा ॥ ४६३४ ॥
जहा चरित्तं धारेडं, ऊणऽट्ठो उ अपच्चलो । तहाविऽपक्कबुद्धीओ, अववायस्स नो सहू ॥ ४६३५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अधिकाष्टमवर्षस्यास्य पठितेऽपि आचारे अव्यञ्जनजातस्य अत्र व्यञ्जनानां प्ररूपणा कर्त्तव्या, सा च सूत्रव्याख्यायां कृता न तु नैव सूरयः प्रकल्पम् आचारप्रकल्पं नामाध्ययनं ददति ॥ ४६३४ ॥ कुतः ? इत्याह
सूत्र २२-२६
गाथा ४६३४-४६३८
जहेत्यादि, यथा ऊनाष्टः ऊनाष्टवर्षश्चारित्रं धारयितुम् अप्रत्यलः असमर्थ:, तथा अध्ययनअजातव्यञ्जनतया अविपक्वबुद्धिः अपरिपाका यस्य बुद्धिरपवादस्य धारणे न समर्थस्ततो न ददति ॥ ४६३५ ॥ तथा [२१ तम= सूत्रस्य व्याख्या]
योग्यवयः
१७१२ (A)
कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकाया वा व्यञ्जनजातस्य
For Private And Personal