SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १७१३ (A) www.kobatirth.org [ अस्य व्यख्या ] चतुर्वर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते सूत्रकृतं नामाङ्गमुद्देष्टुम्॥ Acharya Shri Kailashsagarsuri Gyanmandir पञ्चवर्षपर्यायस्य दशा-कल्प व्यवहाराः ॥ विकृष्टो नाम - षड्भ्य आरभ्य नव वर्षाणि यावत्, तत्पर्यायस्य स्थानं समवायश्च ॥ दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिः ' पञ्चममङ्गम् ॥ एतदेव सहेतुकं वक्तुकामो भाष्यकृदाह चउवासे सूयगडं, कप्प - व्ववहार पंचवासस्स । विट्ठ ठाण समवातो दसवरिस वियाहपन्नत्ती ॥ ४६३६ ॥ चतुर्वर्षे चतुर्वर्षपर्यायस्य सूत्रकृतम् । पञ्चवर्षस्य कल्प-व्यवहारौ उपलक्षणमेतत्, दशाश्रुतस्कन्धश्च । विकृष्टस्य विकृष्टपर्यायस्य स्थानं समवायश्च । दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिरुद्दिश्यते ॥ ४६३६ ॥ किं कारणमेतावत्कालातिक्रमणे ? तत आह For Private And Personal सूत्र २२-२६ गाथा ४६३४-४६३८ अध्ययनयोग्यवयः | १७१३ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy