________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१७१३ (A)
www.kobatirth.org
[ अस्य व्यख्या ] चतुर्वर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते सूत्रकृतं नामाङ्गमुद्देष्टुम्॥
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चवर्षपर्यायस्य दशा-कल्प व्यवहाराः ॥
विकृष्टो नाम - षड्भ्य आरभ्य नव वर्षाणि यावत्, तत्पर्यायस्य स्थानं समवायश्च ॥ दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिः ' पञ्चममङ्गम् ॥ एतदेव सहेतुकं वक्तुकामो
भाष्यकृदाह
चउवासे सूयगडं, कप्प - व्ववहार पंचवासस्स ।
विट्ठ ठाण समवातो दसवरिस वियाहपन्नत्ती ॥ ४६३६ ॥
चतुर्वर्षे चतुर्वर्षपर्यायस्य सूत्रकृतम् । पञ्चवर्षस्य कल्प-व्यवहारौ उपलक्षणमेतत्, दशाश्रुतस्कन्धश्च । विकृष्टस्य विकृष्टपर्यायस्य स्थानं समवायश्च । दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिरुद्दिश्यते ॥ ४६३६ ॥
किं कारणमेतावत्कालातिक्रमणे ? तत आह
For Private And Personal
सूत्र २२-२६
गाथा ४६३४-४६३८ अध्ययनयोग्यवयः
| १७१३ (A)