SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५२७ (B) www.kobatirth.org अभिधारयति पठति वा यो लाभः स छिन्नायामुपसम्पदि अन्तके पर्यन्ते तिष्ठति, सर्वेषां लाभः तत्र विश्राम्यतीत्यर्थः । मण्डल्यां तु यो लाभः स स्वस्थानं लभते, व्याख्यातुरुपतिष्ठत इत्यर्थः, न तु मध्यमे मण्डलीमध्यवर्त्तिनि ॥ ३९४१ ॥ कस्मात् ? इत्याह जो उ मझिल्लए जाति, नियमा सो उ अंतिमं । पावते निन्नभूमिं तु, पाणियं व पलोट्टियं ॥ ३९४२ ॥ पूर्वं षट् यो मण्डलीमध्यवर्त्तिनि लाभो याति सोऽपि नियमादन्तिमं व्याख्यातृलक्षणं प्राप्नोति, निम्नभूमिमिव पानीयं प्रलोठितम् ॥ ३९४२ ॥ . निर्मिश्राण्युक्तानि तानि सम्प्रति दर्शयति Acharya Shri Kailashsagarsuri Gyanmandir माया१ पियार य भाया३, भगिणी४ पुत्तो५ तहेव धूया६ य । एसा अणंतरा खलु, निम्मीसा होइ वल्ली उ ॥ ३९४३ ॥ For Private And Personal ܀܀܀܀܀ गाथा | ३९३७-३९४३ श्रुतद्वारम् १५२७ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy