________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५२७ (B)
www.kobatirth.org
अभिधारयति पठति वा यो लाभः स छिन्नायामुपसम्पदि अन्तके पर्यन्ते तिष्ठति, सर्वेषां लाभः तत्र विश्राम्यतीत्यर्थः । मण्डल्यां तु यो लाभः स स्वस्थानं लभते, व्याख्यातुरुपतिष्ठत इत्यर्थः, न तु मध्यमे मण्डलीमध्यवर्त्तिनि ॥ ३९४१ ॥
कस्मात् ? इत्याह
जो उ मझिल्लए जाति, नियमा सो उ अंतिमं । पावते निन्नभूमिं तु, पाणियं व पलोट्टियं ॥ ३९४२ ॥
पूर्वं षट्
यो मण्डलीमध्यवर्त्तिनि लाभो याति सोऽपि नियमादन्तिमं व्याख्यातृलक्षणं प्राप्नोति,
निम्नभूमिमिव पानीयं प्रलोठितम् ॥ ३९४२ ॥
. निर्मिश्राण्युक्तानि तानि सम्प्रति दर्शयति
Acharya Shri Kailashsagarsuri Gyanmandir
माया१ पियार य भाया३, भगिणी४ पुत्तो५ तहेव धूया६ य । एसा अणंतरा खलु, निम्मीसा होइ वल्ली उ ॥ ३९४३ ॥
For Private And Personal
܀܀܀܀܀
गाथा
| ३९३७-३९४३ श्रुतद्वारम्
१५२७ (B)