________________
Shri Mahavir Jain Aradhapa Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १६६७ (A)
द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिना प्रथमेन पदेन दर्शनलक्षणेन यत् सेवितम्। कथम्भूतम् ? इत्याह- प्रथमे षट्के उभयषट्करूपे अभ्यन्तरमन्तर्गतं कतरत् ? इत्याहप्रथमं प्राणातिपातलक्षणं भवेत् स्थानम्। एवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजने च पूर्वक्रमेण यथाक्रमं पञ्च गाथा वक्तव्याः ॥ ४४५६॥
तथा चाहबीइयस्स य कज्जस्स य, पढमेण पएण सेवियं जं तु । पढमे छक्के अन्भिंतरं तु सेसेसु वि पएसु ॥ ४४५७॥ अक्षरगमनिका प्राग्वत् ॥ ४४५७ ।। द्वितीयं षट्कं कायरूपमधिकृत्याहबिइयस्स य कजस्स य, पढमेण पएण सेवियं जं तु । बिइए छक्के अन्भिंतरं तु पढमं भवे ठाणं ॥ ४४५८॥
१६६७ (A) अत्र प्रथम स्थानं पृथिवीकायलक्षणम्। एवमप्कायेऽग्निकाये वायुकाये वनस्पतिकाये ||
गाथा ४४४५२-४४६०
आलोचनाक्रमः
For Private And Personal