SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गाथायां स्त्रीत्वं प्राकृतत्वात्, वयमाच्छादिता इति हेतोः कुसुमाश्रुभिर्मुच्यमानै रुदितम्। श्री इयमत्र भावना-तगराहारे पूर्वं बहव आम्रका आसीरन, स्तोका बब्बूलाः। ततो लोकेन | व्यवहार बब्बूलानाच्छिद्य तैराम्रोद्यानस्य वृतिः कृता। तत्र बब्बूलफलपतनतो बब्बूला जाताः। तैः सूत्रम् परिवर्द्धमानैः शालिशस्यमिव तृणैराम्रा विनाशिताः। तत उत्प्रेक्षितम्-'आम्रोद्यानप्रति दशम उद्देशकः सपत्नैर्बब्बूलैः वृतिकरणाय स्थाप्यमानैर्वयमाच्छादिता' नूनमेतैरिति कुसुमाश्रुमोक्षणेनाऽऽनै १५१८ (BIR रुदितमिति ॥३९०९॥ अत्रोपनयमाहएवं पासत्थादी उ, कालेण परिवड्डिया। गाथा पेल्लेज्जा माइठाणेहिं, सोच्चादी ते इमे पुण ॥ ३९१०॥ ४३९०८-३८१५ एवमानस्थानीयान् संविग्नान् बब्बूलस्थानीयाः पार्श्वस्थादयः कालेन परिवर्द्धिताः सन्तो || पार्श्वस्थादीनां प्रकाराः || मातृस्थानैः प्रेरयन्ति। किं विशिष्टास्ते पार्श्वस्थादयः ? इत्याह-श्रुत्वादयः, ते पुनः इमे वक्ष्यमाणाः ॥ ३९१०॥ ४|१५१८ (B) तानेवाह For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy