________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गाथायां स्त्रीत्वं प्राकृतत्वात्, वयमाच्छादिता इति हेतोः कुसुमाश्रुभिर्मुच्यमानै रुदितम्। श्री इयमत्र भावना-तगराहारे पूर्वं बहव आम्रका आसीरन, स्तोका बब्बूलाः। ततो लोकेन | व्यवहार
बब्बूलानाच्छिद्य तैराम्रोद्यानस्य वृतिः कृता। तत्र बब्बूलफलपतनतो बब्बूला जाताः। तैः सूत्रम्
परिवर्द्धमानैः शालिशस्यमिव तृणैराम्रा विनाशिताः। तत उत्प्रेक्षितम्-'आम्रोद्यानप्रति दशम उद्देशकः
सपत्नैर्बब्बूलैः वृतिकरणाय स्थाप्यमानैर्वयमाच्छादिता' नूनमेतैरिति कुसुमाश्रुमोक्षणेनाऽऽनै १५१८ (BIR
रुदितमिति ॥३९०९॥
अत्रोपनयमाहएवं पासत्थादी उ, कालेण परिवड्डिया।
गाथा पेल्लेज्जा माइठाणेहिं, सोच्चादी ते इमे पुण ॥ ३९१०॥
४३९०८-३८१५ एवमानस्थानीयान् संविग्नान् बब्बूलस्थानीयाः पार्श्वस्थादयः कालेन परिवर्द्धिताः सन्तो || पार्श्वस्थादीनां
प्रकाराः || मातृस्थानैः प्रेरयन्ति। किं विशिष्टास्ते पार्श्वस्थादयः ? इत्याह-श्रुत्वादयः, ते पुनः इमे वक्ष्यमाणाः ॥ ३९१०॥
४|१५१८ (B) तानेवाह
For Private And Personal