________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५१८ (A)
एषा मर्यादा पुरा संविग्नबहुले काले आसीत्। सम्प्रति इतरबहुले पार्श्वस्थादिबहुले अनागतमेव प्रविशन्ति किं कारणम् ?
अत आहपेहिए नहु अन्नेहिं, पविसंताऽऽययट्ठिया। इयरे तु कालमासज्ज, पेल्लिज्जा परिवड्डिया ॥ ३९०८॥
अन्यैः प्रेक्षिते क्षेत्रे न हु नैव आयतार्थिनो मोक्षार्थिनः प्रविशन्ति। इतरे तु पार्श्वस्थादयः | कालमासाद्य परिवर्द्धिताः पूर्वप्रत्युपेक्षितक्षेत्रानपि प्रेरयेयुः, ततोऽनागतमेव प्रविशन्ति ॥ |* ३९०८॥
गाथा
३९०८-३८१५ अत्रार्थे कल्पितमुदाहरणमाह
| पार्श्वस्थादीनां रुण्णं तगराहारंबएहिं कुसुमंसुय मुयंतेहिं। उजाणपडिसवत्तीहिं बब्बूलाहिं ठएंतीहिं ॥ ३९०९॥
|१५१८ (A) तगराहारे आम्रकास्तगराहाराम्रकाः, तैराम्रोद्यानप्रतिसपत्नैर्बब्बूलैर्वृतिकरणाय स्थाप्यमानैः,
प्रकाराः
For Private And Personal