________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
www.kobatirth.org
उज्जुमती विपुलमती, जे वट्टंती सुयंगवी धीरा ।
मणपज्जवनाणत्थे, जाणसु ववहारसोहिकरे ॥ ४०१२॥
ये ऋजुमतौ विपुलमतौ वा मनः पर्यवज्ञाने श्रुताङ्गविदो धीरा वर्त्तन्ते, तान् उदशम मनः पर्यवज्ञानस्थान् जानीत व्यवहारशोधिकरान् शुद्धव्यवहारकारिणः ॥ ४०१२॥
उद्देशकः
१५४७ (B)
आदिगरा धम्माणं, चरित्त - वरनाण- दंसणसमग्गा ।
सव्वत्तगनाणेणं, ववहारं ववहरंति जिणा ॥ ४०१३ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
ये धर्मयोः श्रुतधर्मस्य चारित्रधर्मस्य च आदिकराः तत्प्रथमतया प्रवर्त्तनशीलाश्चारित्रवरज्ञान- दर्शनसमग्रास्ते जिना: सर्वत्रग-ज्ञानेन व्यवहारं व्यवहरन्ति । उक्तः प्रत्यक्षः ॥ ४०१२॥ सम्प्रति परोक्षमाह
पच्चक्खागमसरिसो, होति परोक्खो वि आगमो जस्स । चंदमुही विव सो वि हु, आगमववहारवं होति ॥४०१४॥ [जीतक.भा.११०]
१. चंदमुहीव तु सो-जीतकल्पभाष्ये ॥
For Private And Personal
गाथा ४००५-४०१४ पञ्चविधा
* व्यवहाराः
१५४७ (B)