SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १५४८ (B) पारोक्खं ववहारं, आगमतो सुयधरा ववहरंति। चोद्दस-दसपुव्वधरा, नवपुव्वि य गंधहत्थी य ॥ ४०१६॥ [जीतक.भा.११२] ये श्रुतधराः चतुर्दशपूर्वधरा दशपूर्वधरा नवपूर्विणो वा गन्धहस्तिनः गन्धहस्तिसमानास्ते आगमतः परोक्षं व्यवहारं व्यवहरन्ति ॥ ४०१६ ॥ अत्राऽऽक्षेप-परिहारावभिधित्सुराहकिह आगमववहारी?, जम्हा जीवादयो पयत्था उ। उवलद्धा तेहिं तू, सव्वेहिं नयविगप्पेहिं ॥ ४०१७॥ [जीतक.भा.११३] कथं केन प्रकारेण साक्षात् श्रुतेन व्यवहरन्त आगमव्यवहारिणः प्रोच्यन्ते? । सूरिराहयस्माद् जीवादयः पदार्थास्तैश्चतुर्दशपूर्वधरादिभिः सर्वैयविकल्पैः नैगमादिनयभेदैरुपलब्धाः ॥ ४०१७॥ एतदेव सविशेषमाहजह केवली वियाणइ, दव्वं खेत्तं च कालभावं च। तह चउलक्खणमेयं, सुयनाणी वी विजाणाति ॥ ४०१८॥[जीतक.भा.११४] | गाथा ४०१५-४०२१ आगमव्याख्यानम् १५४८ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy