SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६२३ (B) पढम-बिइएसु कप्पे, उद्देसेसुं उवस्सया जे उ। विहिसुत्ते य निसिद्धा, तव्विवरीए गवेसेज्जा ॥ ४२९४॥ __ [जी.भा.४२७,नि.भा.३८७७] | कल्पे कल्पाध्ययने द्वितीय-तृतीययोरुद्देशयोः विधिसूत्रे च आचाराङ्गे शय्याध्ययने अवग्रहप्रतिमास्थाननिषीदनसप्तके च ये उपाश्रया निषिद्धास्तेषु न स्थातव्यम्, किन्तु | तद्विपरीतान् प्रदेशान् गवेषयेत् ॥४२९४ ॥ तथा उज्जाण-रुक्खमूले सुन्नघर अनिसट्ट हरिय मग्गे य । एवंविहे न ठायति होज समाहीए वाघातो ॥ ४२९५ ॥ दारं १३॥ ||४२९२-४२९५ [जी.भा.४२८,नि.भा.३८७९] | यान उद्याने वृक्षमूले शून्यगृहे अनिसृष्टे अननुज्ञाते हरिते हरिताकुले मार्गे च अन्यस्मिन्नपि १६२३ (B) एवंविधे स्थाने न तिष्ठति भक्तप्रत्याख्याता, यतस्तत्र समाधेळघातो भवति ॥ ४२९५ ॥ गाथा ४२९२-४२९५ ध्यानव्याघात: For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy