________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः १६२३ (B)
पढम-बिइएसु कप्पे, उद्देसेसुं उवस्सया जे उ। विहिसुत्ते य निसिद्धा, तव्विवरीए गवेसेज्जा ॥ ४२९४॥
__ [जी.भा.४२७,नि.भा.३८७७] | कल्पे कल्पाध्ययने द्वितीय-तृतीययोरुद्देशयोः विधिसूत्रे च आचाराङ्गे शय्याध्ययने अवग्रहप्रतिमास्थाननिषीदनसप्तके च ये उपाश्रया निषिद्धास्तेषु न स्थातव्यम्, किन्तु | तद्विपरीतान् प्रदेशान् गवेषयेत् ॥४२९४ ॥
तथा
उज्जाण-रुक्खमूले सुन्नघर अनिसट्ट हरिय मग्गे य । एवंविहे न ठायति होज समाहीए वाघातो ॥ ४२९५ ॥ दारं १३॥ ||४२९२-४२९५
[जी.भा.४२८,नि.भा.३८७९] | यान उद्याने वृक्षमूले शून्यगृहे अनिसृष्टे अननुज्ञाते हरिते हरिताकुले मार्गे च अन्यस्मिन्नपि १६२३ (B) एवंविधे स्थाने न तिष्ठति भक्तप्रत्याख्याता, यतस्तत्र समाधेळघातो भवति ॥ ४२९५ ॥
गाथा ४२९२-४२९५ ध्यानव्याघात:
For Private And Personal