Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ पञ्चमाध्ययनम् ॥ असंस्कृताख्यं चतुर्थाध्ययनमुक्तम् । तेन सह पञ्चमाध्ययनस्यायमभिसंबन्धः'काक्षेद् गुणान् यावच्छरीरभेदः, इति चतुर्थाध्ययने प्ररूपितम् । तेन मरणपर्यन्तं धर्मे प्रमादो वर्जनीय इति बोधितम् । मरणं कतिविधम् ? तत्र किं हेयं किंचोपादेयम् ?, इत्याकासायां तत् प्रतिबोधयितुमिदं पञ्चममध्ययनं प्रारभ्यते । तस्याद्यगाथामाह
मूलम् अण्णवंसि महोहंसि, एंगे तिणे दुरुत्तरे । तत्थ एंगे महींपन्ने, इमं पण्हमुदोहरे ॥१॥ छाया--अर्णवे महोघे, एकस्तीर्णः दुरुत्तरे ।
तत्र एको महाप्रज्ञः, इमं प्रश्नं उदाहरत् ॥ १॥
पंचम अध्ययन प्रारम्भ असंस्कृत नाम का चतुर्थ अध्ययन वर्णित हो चुका है। अब पंचम अध्ययन कहा जाता है । चतुर्थ अध्ययन के साथ इसका संबंध इस प्रकार है-चतुर्थ अध्ययन में “ यावच्छशरीरभेदः गुणान् कांक्षेत्" ऐसा जो पाठ आया है सो उस का अभिप्राय यह है कि मरणपर्यन्त साधु को सम्यग्दर्शनादिरूप धर्म में प्रमाद नहीं करना चाहिये, अतः इस विषय में ऐसा प्रश्न होता है कि मरण कितने प्रकार का होता है तथा उसमें कौनसा मरण हेय है और कौनसा उपादेय है ? इसी आशंका के समाधान निमित्त इस पंचम अध्ययन का प्रारंभ हुआ है। इसकी यह सर्व प्रथम गाथा है-'अण्णवंसि'-इत्यादि ।
પાંચમું અધ્યયન અસંસ્કૃત નામના ચોથા અધ્યયનનું વર્ણન આગળ કરવામાં આવ્યું છે. હવે પાંચમા અધ્યયનને પ્રારંભ થાય છે. ચોથા અધ્યયનની સાથે આ પાંચમા मध्ययनन। समय ॥ ४।२। छ,-याथा अध्ययनमा “ यावच्छरीरभेदः गुणान् कांक्षेत्" २ ५४ मावे छ तेन मनिपाय से छे , साधु सभ्यદર્શનાદિકરૂપ ધર્મમાં મરણપર્યત પ્રમાદ કરો ન જોઈએ આથી તે આ વિષયમાં એ પ્રશ્ન ઉપસ્થિત થાય છે કે, મરણ કેટલા પ્રકારનાં છે, તથા તેમાં કયાં મરણ હોય છે અને કયાં ઉપાદેય છે? આ શંકાના સમાધાન નિમિત્તે આ પાંચમા અધ્યયનને પ્રારંભ થાય છે. તેની સર્વ પ્રથમ ગાથા આ પ્રકારે છે.
"अण्णवंसि" त्यादि उ०१६
ઉત્તરાધ્યયન સૂત્ર : ૨