Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टी. अ० १२ हरिकेशबलमुनिचरितवर्णनम्
तथा -
मूलम् -
आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरैक्कमो ये । अगणि वै पेक्खंद पयंग सेणा, जे भिक्खुं भत्तकाले वह ॥ २७॥ छाया -- आशीविष उग्रतपा महर्षिः, घोरवतो घोरपराक्रमश्च ।
अग्निमिव प्रस्कन्दथ पतङ्गसेना, ये भिक्षु भक्तकाले व्यथयथ ||२७|| टीका--' आसीविसो' - इत्यादि ।
६०९
अयं मुनिः आशीविषः- आशीविषः सर्पः, स इव दाहकशाक्तिमत्त्वात् अस्ति । अथवा - अशीविषः=आशिविपलब्धिमान् शापानुग्रहसमर्थ इत्यर्थः कुतोऽयमीदृशः ? इत्याह- उग्रतपाः - उग्रं धोरं तपो यस्य स तथा, घोरतपस्वीत्यर्थः, तथा - घोरपराक्रमः - घोरः = भयङ्करः पराक्रमो वीर्यं यस्य स तथोक्तः, नरकोटिं भस्मसात्करणलब्धिधारकत्वात् । एतादृशमेनं मुनिं ये यूयं भक्तकाले भिक्षाकाले व्यथयथजो इस भिक्षु का अपमान किया गया है सो उससे इसकी कुछ भी हानि नहीं हुई है उल्टा तुमने ही अपने विनाश का रास्ता तैयार किया है ॥ २६ ॥ 'आसीविसो उग्गतवो ' - इत्यादि ।
अन्वयार्थ - क्यों कि (महेसी - महर्षिः) ये मुनिराज ( आसीविसोआशीविषः) दाहक शक्ति विशिष्ट होने से सर्प जैसे हैं । अथवा आशीविष लब्धिवाले हैं - शापानुग्रह करने में समर्थ हैं। इसका कारण यह है कि ये (उग्गतवो - उग्रतपाः) उग्रतपस्वी हैं (च) तथा ( घोरपरकमो-घोरपराक्रमः) घोर पराक्रमशाली हैं-करोड़ों मनुष्यों को भस्मसात् करने की लब्धिवाले हैं । इस प्रकार इन मुनि को (जे-ये) जिन तुम लोगों ने (भिक्खु - भिक्षु ) इस मुनिराज को (भत्तकाले वहेह - भक्तकाले
આ ભિક્ષુનુ' જે અપમાન કર્યુ" છે. તેનાથી એમને કાંઈ નુકશાન પહોંચેલ નથી પરંતુ ઉલટ તમેાએ તમારા વિનાશ નેતર્યાં છે ! ૨૬ ૫
" आसीविसो उग्गतवो " त्याहि !
अन्वयार्थ–}भ}, महेसी - महर्षिः मा भुनिरान आसीविसो - अशीविषः દાહક શક્તિ વિશિષ્ટ હાવાથી સર્પ જેવા છે. અથવા આશીવિષ લબ્ધિવાળા छे. - शापानुग्रह अवामी समर्थ छे खानु मे है, तेथे उग्गतवोउम्रतपाः अतपस्वी छे च तथा घोरपरक्कमो - घोरपराक्रमः घेोर परामशाणी છે. કરાડા માણસાને ભસ્મીભૂત કરવાની લબ્ધિવાળા છે. આવા મહાતેજસ્વી या भुनिने भिक्खु - भिक्षु मा भुनिराने जे ये तभे बेोमे भत्तकाले
उ० ७७
ઉત્તરાધ્યયન સૂત્ર : ૨