Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५०
उत्तराध्ययनसूत्रे
रूपाणि तत्फलान्यनुभवामि । हे मुने ! चित्रः = चित्रनामधारको भवानपि तानि= चक्रवर्तिसुखानि तथा=अहमिव किं नु परिभुङ्क्ते ? अयं भावः भवान् भिक्षुकोऽहमिव नैव पूर्वकृत सुकृतफलभूतानि परिभुङ्क्ते । अतो व्यर्थमेव भवत्सु कृतमिति ॥ ९ ॥ चक्रवर्तिवचनं श्रुत्वा मुनिराह -
मूलम् -
सव्वं सुचिणं सफलं नराणं, कडाण कम्माण न मोक्ख अस्थि । अत्थेहि कामेहि ये उत्तमेहिं आया मंमं पुण्णफलोववेए ॥१०॥
छाया - सर्व सुचीर्ण सफलं नराणां कृतेभ्यः कर्मभ्यो न मोक्षोऽस्ति । अर्थैः कामैव उत्तमैः, आत्मा मम पुण्यफलोपपेतः ॥ १० ॥ टीका--' सव्यं ' इत्यादि -
,
हे राजन् ! नराणां सर्व सुचीर्ण- शोभनमनुष्ठितं तपः प्रभृतिकं सफलं भवति, यतः कृतेभ्यः = समाचरितेभ्यः, कर्मभ्यो मोक्षो नास्ति । 'कडाण कम्माण' इति पञ्चम्यर्थे षष्ठी । अयं भावः - नराणां कृतकर्मफलोपभोगोऽवश्यं भावीति ।
किये हैं ( तानि कम्मा अज्ज परिभुंजामो - तानि कर्माणि अद्यपरिभुंजे) उन कर्मों के फलको मैं इस चक्रवर्ती की पर्यायरूपमें भोग रहा हू सो (चित्ते वि-चित्रः अपि ) चित्र के जीव रूप आप भी ( से - तानि ) उन चक्रवर्ती के सुखों को (तथा) मेरी तरह ( किंतु परिभूब्जे- किंतु परिभुंक्ते) क्यों नहीं भोगते हैं ।
भावार्थ - चक्रवर्तिका इस गाथासे यह अभिप्राय निकलता है कि आपने तो तपस्या करके भी सुकृत उपार्जित नहीं किया है। नहीं तो मेरे समान आप भी चक्रवर्तिके पद की विभूतिके सुखोंका अनुभव करते । अतः आप का तपस्याचरण ठीक नहीं है ॥ ९ ॥
३५थी प्रसिद्ध शुभ भ रेल छे. तानि कम्मा अज्ज परिभुंजामो - तानि कर्माणि ગદ્ય મુિને એ કર્મોના ફળને હું આ ચક્રવતીની પર્યાયમાં ભગવી રહ્યો છું. माथी चित्ते वि-चित्रः चित्रना अपि व३५ सय पशु से तानि मे यडवत ना सुणाने भारी भाइ किंनु परिभुज्जामो - किंनु परिभुंक्ते म्भ लोगवता नथी ?
लावार्थ- આ ગાથાથી ચક્રવર્તીના એવા અભિપ્રાય નીકળે છે કે, આપે તે તપસ્યા કરીને પણ કાંઈ ઉપાર્જીત કરેલ નથી. જો એમ હોત તા તમા પણ મારી માફક ચક્રવર્તી પદ્યની વિભૂતિના સુખાને ભાગવનાર અન્યા હાત. આથી આપની તપસ્યાનું આચરણુ ખરેખર નથી. ॥ ૯॥
ઉત્તરાધ્યયન સૂત્ર : ૨