Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १३ चित्र - संभूतचरितवर्णनम्
ar कामभोगानामनित्यतां प्रदर्शयितुं मुनिराह - मूलम् -
अच्चेई कालो तरति राईओ, ने यावि भोगा पुरिसाण निच्चा । उवेच्च भोगा 'पुरिसं चयंति, दुमं जैहा खीणफैलं वे पैक्खी ॥ ३१ ॥ छाया - अत्येति कालस्त्वरन्ते रात्रयो, न चापि भोगाः पुरुषाणां नित्याः । उपेत्य भोगाः पुरुषं त्यजन्ति, द्रुमं यथा क्षीणफलं वा पक्षिणः ॥ ३१ ॥ टीका -' अच्चे ' इत्यादि ।
हे राजन् ! कालः = आयुष्य कालोऽस्येति = अतिगच्छति, रात्रयः, उपलक्षणलादू दिनानि च त्वरन्ते= शीघ्रतया गच्छन्ति । एतेनायुषोऽस्थिरत्वमुक्तम् । उक्तश्च क्षण - याम-दिवसमास- च्छलेन, गच्छन्ति जीवितदलानि । विद्वानपि खलु कथमिह, गच्छति निद्रावशं रात्रौ ॥ १ ॥ इति ॥ धर्मको जानते हुए भी कामभोगों में आसक्त होने की वजहसे साधुके मार्गका अनुसरण नहीं कर सकते हैं ॥ ३० ॥
अब मुनि कामभोगोंकी अनित्यताका स्वरूप दिखलाते हैं'अच्चेह' इत्यादि !
अन्वयार्थ - राजन् ! देखो यह (कालो अच्चेइ - कालः अत्येति) आयुका समय निकलता जा रहा है- (राईओ तरंति - रात्रयः त्वरन्ते) ये रातें और दिनभी बड़े वेग से व्यतीत हो रहे हैं। दिन और रात्रिका व्यतीत होनाही आयु दलिकोंका क्षीण होना है यह बात अन्यत्र भी इसी तरह कही गई है, जैसे
७८७
"क्षण - याम-दिवसमास -च्छलेन, गच्छन्ति जीवितदलानि । विद्वानपि खलु कथमिह, गच्छसि निद्रावशं रात्रौ ॥ १ ॥ " ધર્મને જાણવા છતાં પણ કામલેાગેામાં આસકત હાવાના કારણે સાધુના માગનું અનુસરણ કરી શકતા નથી. ૫૩ના
वे भुनि अमलोगोनी अनित्यतानुं स्व३५ मतावे छे - "अच्चेह" - त्याहि. मन्वयार्थ—रान्नन्! या कालो अच्चेइ - कालः अत्येति आयुनो सभ्य बीतता लय छे. राईओ तरंति - रात्रयः त्वरन्ते रातो भने द्विवस पशु धा वेगथी ई રહેલ છે, દિવસ અને રાત્રીનું વ્યતીત થવુંજ આયુના દળિયાનુ ક્ષીણ થવું છે, અન્યત્ર પણ આ પ્રમાણે કહેવામાં આવેલ છે. જેમ
26
क्षण - याम - दिवस मासच्छलेन, गच्छन्ति जीवित दलानि । विद्वानपि खलु कथमि, गच्छसि निद्रावशं रात्रौ ॥ १ ॥ "
ઉત્તરાધ્યયન સૂત્ર : ૨