Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 831
________________ उत्तराध्ययनसूत्रे दत्तकादीन्, तथा-भोगान्-भुज्यन्ते ये ते भोगा मनोज्ञशब्दादिरूपास्तान्-स्त्रीभिः सह भुक्त्वा, तत आरण्यकौ आरण्यव्रतधारिणौ भूत्वा प्रशस्तौ श्लाघनीयौ मुनी तपस्विनौ भवतम् । इह च-'अहिज्जवेए ' इत्यनेन ब्रह्मचर्याश्रमः, 'आरण्णगा' इत्यनेन वानप्रस्थाश्रमः 'मुणी' इत्यादिना संन्यासाश्रमश्च उक्तः ॥ ९॥ इत्थं तातेनोक्ते किं जातम् ? इत्याह-- मूलम् - सोयरिंगणा आयगुणिंधणेणं, मोहाणिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्माणं बहुही बहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणितं, निमंतयंतं चे सुंए धणेणें । जहम कामगुंणेहिं चे, कुमारगा ते पसमिकेख चकं ॥११॥ छाया-शोकाग्निना आत्मगुणेन्धनेन, मोहानिलात्प्रज्वलनाधिकेन । संतप्तभावं परितप्यमानं, लालप्यमानं बहुधा बहुं च ॥ १० ॥ पुरोहितं तं क्रमशोऽनुनयन्तं, निमन्त्रयन्तं च सुतौ धनेन । यथाक्रमं कामगुणैश्चैव, कुमारको तौ प्रसमीक्ष्य वाक्यम् ॥११॥ टीका-सोयरिंगणा'-इत्यादिआत्मगुणेन्धनेन-आत्मगुणाः कर्मक्षयोपशमादि समुद्भूताः सम्यग्दर्शनादयस्तं उनके ऊपर अपना गृहस्थाश्रमका भार रख करके (इत्थिया हिं सह भाए भुच्चाण-स्त्रीभिः सह भोगान् भुक्त्वा ) स्त्रियोंके साथमनोज्ञ शब्दादिक भोगोंको भोगकर पश्चात् (आरणगा पसत्था मुणीहोइ-आरण्यको प्रशस्तौ मुनी भवतम् ) आरण्य व्रतधारी होकर प्रशंसनीय तपस्वी बन जाना । इस गाथा मैं "अहिज्ज वेए" इस पद द्वारा ब्रह्मचर्याश्रम " आरण्यगा" इस पद द्वारा वानप्रस्थाश्रम एवं " मुणो" इस पद द्वारा संन्यासाश्रम कहा गया है॥९॥ शतमा ५२ पोताना स्थाश्रमना मार नाभीन इत्थियाहि सह भोए भच्चाण-त्रिभिः सह भोगान् भुत्तवा सिम्यानी साथे भनाश शwl भोगाने मोगवीन पछीथी आरण्णगा पसत्था मुणी होइ-आरण्यको प्रशस्तौ मुनी भवति मा२९५ व्रतधारी प्रशसनीय त५२वी. थई . २मा आयामां “अहिज्जवेए" मा ५६ द्वारा पानप्रस्थाश्रम मन “मुणी" मा ५४ द्वारा संन्यસ્વાશ્રમ કહેવામાં આવેલ છે. તે ૯ છે ઉત્તરાધ્યયન સૂત્ર : ૨

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901