Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
કર
उत्तराध्ययनसूत्रे
निर्मन्थनकाष्ठे असन्= पूर्वमविद्यमानः संमूर्च्छति उत्पद्यते । यथात्रा - क्षीरे- पूर्वमविद्यमानं घृतं समुत्पद्यते तथा च तिलेषु पूर्वमविद्यमानं तैलं समुत्पद्यते । एवमेव = अनेन प्रकारेणैव, शरीरेऽपि पूर्वमसन्त एव सवाः = जीवाः, संमूर्च्छन्ति = समुत्पद्यन्ते । नश्यन्ति = उत्पन्ना भूत्वा अभ्रपटलभित्र नाशमुपयान्ति । नावतिष्ठन्ते= शरीरनाशानन्तरं न तिष्ठन्तीत्यर्थः । शरीरनाशे सति जीवानामपि नाशाज्जीवाः पुनर्धर्माधर्मविपाकानुभवार्थं न पुनर्भवं प्राप्तुवन्तीति भावः ।
हो जावे, ऐसा विचार कर पुरोहित अब आत्माके अस्तित्वका निषेध करता हुआ कहता हैं— 'जहा य अग्गी' इत्यादि ।
अन्वयार्थ - ( जाया जातो) हे पुत्रो ! (जहा- यथा) जैसे (अग्गी - अग्नि (अरणीउ - अरणौ ) अरणि काष्ठ में पहिले से (असंतो- असन्) नहीं होती है परन्तु रगडने से ( संमुच्छई - संमूर्च्छति) वह वहां उत्पन्न हो जाती है तथा (जहा यथा) जैसे (खीरे क्षीरे) दूधमें पूर्व अविद्यमान (घयं संमृच्छई-घृतं संमूर्च्छति) धृत उत्पन्न हो जाता है (तिलेसु तिल्लम् - तिलेषु तैलम् ) तिलों में तैल उत्पन्न हो जाता है ( एवमेव एवमेव) इसी तरह ( सरीरंमि - शरीरे ) शरीर में पूर्व अविद्यमान (सत्ता-मत्वाः) जीव भी ( संमुच्छई-संमूर्च्छति) उत्पन्न हो जाते हैं। (नासइ - नश्यन्ति) नष्ट हो जाते हैं। (नावचिट्ठे- नाव - तिष्ठन्ते) शरीर नाशके अनन्तर नहीं रहता है । अतः जब शरीर के नाश होते ही जीव नष्ट हो जाते हैं तो फिर धर्माधर्मके विपाकको
એમને સમજાવવું જોઇએ કે, જેથી તેની પ્રવૃત્તિ ધમથી વિમુખ થઈ જાય. એવા વિચાર કરીને પુરેહિત હવે આત્માના નિષેધ કરતાં કહે છે——
66 जहा य अग्गी " - त्याहि. मन्वयार्थ – जाया जातौ पुत्रो ! जहा- यथा प्रेम अग्गी-अग्निः अभि अरणीउ - अरणौ मरीना साउडाभां पडेसांथी असंतो- असन् नथी होती परंतु रगडवाथी संमूच्छई-समूर्च्छति ते त्यां उत्पन्न थाय छे. जहा- यथा प्रेम खीरेक्षीरे दुषभां पूर्व व्यविद्यमान घयं संमुच्छाई - घृतं संमूर्च्छति धी उत्यन्न थाय छे. तिलेसु तिलं- तिलेषु तैलम् तसभां तेल उत्पन्न थाय छे एवमेव - एवमेव रीते सरीरंमि-शरीरे शरीरमां पूर्व व्यविद्यमान सत्ता-सत्वा व पशु संमूच्छाई - संमूर्च्छति उत्पन्न थाय छे. नासइ- नश्यत्ति नाश या छे. नावचिट्ठेનાવત્તિષ્ઠન્તે શરીર નાશના અન'તર રહેતું નથી. આથી શરીરના નાશ થતાં જીવના પણ નાશ થઈ જાય છે. પછી ધર્માંધના વિપાકના અનુભવ કરવા
ઉત્તરાધ્યયન સૂત્ર : ૨