Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १४ नन्ददत्त-नन्दप्रियादिषडूजीवचरितम् ८५९ क्षमः स्वजनान् भोगांश्च स्मरिष्यसि, प्रत्यावृत्य पुनरपि गार्हस्थ्यं स्वीकरिष्यसीति । अतस्त्वं मया समंसह भोगान्-रमणीयशब्दादिविषयरूपान् भुव । यत:भिक्षाचर्या-भिक्षाचरणं, विहारः = प्रामादिष्वप्रतिबद्धविहारः, उपलक्षणात्-शिरोलुश्चनं च खलु-निश्चयेन दुःखम्-दुःखावहम् ॥ ३३ ॥ पल्याः पुनरागमनरूपं संदेहं निराकतुं भृगुराह
मूलम्जही ये भोई ! तणुयं भुयंगो, निम्मोइणि हेच पलेईमुत्तो। एमेय जीया पयहंति भोएँ, तेऽहं कह नाणुगमिस्समेको ॥३४॥ छाया-यथा च भवति ! तनुजां भुजङ्गमो, निर्मोचनीं हित्वा पर्येति मुक्तः। ___ एवमेतौ जातौ प्रजहीतो भोगान् , तावहं कथं नानुगमिष्याम्येकः ॥३४॥ टीका-'जहाय '-इत्यादि।
हे भवति-हे ब्राह्मणी ! यथा च भुजङ्गा-सर्पः तनुजां-शरीरोत्पन्नां निर्मोचनीं= होकर पुनः भाई बंधुओंके साथ आकर न मिलो इस भावसे मैं कहती हूँ कि पहिले ही इसका अंगीकार करना आपको उचित नहीं है। आपतो (मए समाणं-मया समम् ) मेरे साथ (भोगाइं मुंजाही-भोगान् भुक्ष्व) भोगोंको भोंगो। देखो (भिक्खायरिया विहारो दुःख-भिक्षाचर्या विहारः दुःखम् ) भिक्षावृत्ति करना और रातदिन एक ग्रामसे दूसरे ग्राम विहार करना इसमें कौनसा आनंद है यह तो एक प्रकारका दुःख ही है। शिरके केशोंका लुंचन करना यह भी विहार शब्दसे ग्रहण कर लेना चाहिये ॥३३॥ ___ वापिस लौटने रूप पत्नीके संदेहको दूर करनेके लिये भृगुने कहाપ્રવાહ જેવી આ મુનિદક્ષાથી પાછા ફરીને પાછા ભાઈબંધુઓની સાથે આવીને ન મળે. આ ભાવથી જ હું કહું છું કે, પહેલેથી જ દીક્ષા અંગિકાર કરવી मापन भाट मत्यारे लथत नथी. मा५ मए समाणं-मयासमम् भारी साथै २हीन भोगाई भुंजाहि-भोगान् भुंव लगाने लगा. मे लक्षावृत्ति ४२वी અને રાતદિવસ એક ગામથી બીજે ગામ વિહાર કરવો એમાં કર્યો આનંદ છે ? એ તે એક પ્રકારનું દુઃખ જ છે. માથાના વાળનું લેશન કરવું એ પણ વિહાર શબ્દમાં જ ગ્રહણ કરવું જોઈએ છે ૩૩ છે
દીક્ષા લીધા પછી સંસારમાં પિતે પાછો ફરશે એવા પત્નીના સંદેહને
ઉત્તરાધ્યયન સૂત્ર : ૨