Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
८७४
विवेकिनो यत्कुर्वन्ति, तदाह
भोगे भुच्चा वमित्ता य, लभूयविहारिणो ।
आमोयमाणा गच्छति, दिया कामकमा इव ॥४४॥ छाया-भोगान् भुक्त्वा वान्त्वा च, लघुभूतविहारिणः !
आमोदमाना गच्छन्ति, द्विजाः कामक्रमा इव ॥४४॥ टीका-'भोगे' इत्यादि
ते विवेकिनो धन्याः ये हि भोगान् मनोज्ञशब्दादिविषयान् भुक्त्वा च= पुनः विपाकदारुणान् तान् भोगान् वान्त्वा परित्यज्य लघुभूतविहारिणः लघुःवायुस्तद्भूताः तत्सदृशाः सन्तो विहरन्ति ये ते तथा, अप्रतिबद्धविहारिण इत्यर्थः अथवा-लघुभूतः संयमस्तेन विहर्तुं शीलं येषां ते तथा संयमविहारिण इत्यर्थः, एतादृशाः सन्त आमोदमानाः आ-समन्तान्मोदमाना आनन्दमनुभवन्तो गच्छन्ति विचरन्ति अभीष्टं स्थानम् । अत्रार्थ दृष्टान्तमाह-'दिया' इत्यादि, इव-यथा कामक्रमाः काम यथेच्छ क्रमः-क्रमणं गमनं येषां ते तथा-अप्रतिहतगमनशीला देखकर हर्षित मन होते हैं, परन्तु यह नहीं जानते हैं कि हम भी जगत्के भीतर वर्तमान हैं अतः हम भी भस्म होंगे ॥४२॥४३॥
विवेकी जन क्या करते हैं यह बात बतलाते हैं-'भोगे' इत्यादि।
अन्वयार्थ-वे विवेकी धन्य हैं जो ( भोगे-भोगान् ) मनोज्ञ शब्दादिक विषयोंको (भुच्चा-भुक्त्त्वा) भोग करके पश्चात् विपाक कालमें दारुण जानकर (वमित्ता-वान्त्वा) उनका परित्याग कर देते हैं और इस प्रकार होकर (लहुभूयविहारिणो-लघुभूतविहारिणः) वायुके समान अप्रतिबद्ध विहारी बन जाते हैं -अथवा संयमित जीवनसे जो विहार करते रहते हैं वे (आमोयमाणा-आमोदमानाः) आनंदका अनुभव करते વર્તમાન છીએ અને અમે પણ આજ રીતે ભરિમભૂત બની જવાના છીએ. ૪૨-૪૩
विहीन शु४२ छ त मायामां आवे छ-" भोगे"-त्याह!
सन्यास विलीन धन्य छ २, भोगे-भोगान् भनाज्ञves विषयान भच्चा-भक्त्वा सोवीन पछी विपा मा ३५ २ मेना वमित्ता-वान्त्वा परित्याग ४३री हे छे. अने ये प्रमाणे रीने लहुभूयविहारिणोलघुभूतविहारिणः वायुना है। मप्रतिम विडारी मनी नय छे. अथवा संयमित नथी २ विहार ४२त। २९ छे ते आमोयमाणा-आमोदमानाः मा.
ઉત્તરાધ્યયન સૂત્ર : ૨