Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १४ नन्ददत्त-नन्दप्रियादिषड्जीवचरितम् ८७७
नन्वस्थिरा अपि कामभोगा यदि सुखहेतवः स्युस्तदा तत्परित्यागो न विधेयः ? इति शङ्का निराकर्तुमाह---
मूलम्सामिसं कुलंलं दिस्स, बज्झमाणं निरामिसं।
आमिसं सवमुज्झित्ता. विहरामो निरामिसा ॥४६॥ छाया-सामिषं कुललं दृष्ट्वा, बाध्यमानं निरामिषम् ।
आमिषं सर्वमुज्झित्वा, विहरामो निरामिषा ॥४६॥ टीका-'सामिसं' इत्यादि
हे राजन् ! सामिषं = मांससहितं कुललं पक्षिणं, बाध्यमानं अन्यपक्षिणा पीडयमानं दष्ट्वा सामिपः पक्षी आमिषाऽऽहारिभिः पक्षिभिः पीडयते इति विलोक्य तथा निरामिषं-मांसरहितं तमेव कुललं निरुपद्रुतं दृष्ट्वा वयमपि सर्व-निरवशेषम् आमिषम् अभिष्वङ्गहेतुकं शब्दादिविषयम् उज्झित्वा परित्यज्य निरामिषाः= लिये (जहां इमे भविस्सामो-यथा इमे भविष्यामः) जैसे ये पुरोहित आदि बने हैं वैसेही हमलोग भी बनेंगे।इस प्रकार कमलावतीने राजासे कहा॥४५॥
यदि कोई इस पर यों कहें कि विषयभोग भले ही अस्थिर हों इससे हमको क्या लाभ ?। वे यदि सुखदायी हैं तो हमको इनका परित्याग नहीं करना चाहिये । इसका उत्तर इस प्रकार है-'सामिसं' इत्यादि। ___ अन्वयार्थ हे राजन् ! (सामिसं कुललं-सामिषं कुललम् ) मांसको दवाये हुए पक्षीको (बज्झमाणं दिस्स-बाध्यमानं दृष्ट्वा ) अन्य मांस लोलुपी पक्षियों द्वारा दुःखित देखकरके तथा (निरामिसं-निरामिषम् ) निरामिष उसी पक्षीको निराकुल देखकरके हमलोग भी (सव्वम् आमिसं समझानतर्नु ५५ ज्यांय ४j छ १ मा माटे जहा इमे भविस्सामो-यथा इमे भविष्यामः २१। ये पुरोहित ३ मन्या छ तपा मारे मनशु કમલાવતીએ રાજાને કહ્યું છે ૪૫ છે
આમાં જે કંઈ એમ કહે કે, વિષયાગ ભલે અસ્થિર હોય એની સાથે અમારે શું સમ્બન્ધ છે? એ જે સુખદાયક છે તો પછી અમારે એનો પરિત્યાગ न ४२ नये. सन उत्त२ मा प्रसारन छ. “सामिसं"-त्या!
मक्याथ----3 २४ ! सामिसं कुललं-सामिषं-कुललम् भांसने सन मेठेता पक्षान बज्झमाणं दिस्स-बाध्यमानं दृधा भी मांसोधी पक्षीयावा ६:५ अपातुं मन तथा निरामिसं-निरामिषम् निराभिष ४ पक्षी निरास नधन म हो। ५] सव्व आमिसं उज्झित्ता-सर्व आमिषं उज्झित्वा मलिना
ઉત્તરાધ્યયન સૂત્ર : ૨