Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 899
________________ ८८४ उत्तराध्ययनसूत्रे सासणे विगयेमोहाणं, पुल्विभावणभाविया । अचिरेणेव कालेण, दुवस्संतमुवागया ॥ ५२ ॥ छाया-शासने विगतमोहानां, पूर्वभावनामाविताः। अचिरेणैव कालेन, दुःखस्यान्तमुपागताः ॥५२॥ टीका-'सासणे' इत्यादि पूर्वभावनाभाविता:-पूर्वस्मिन्=पूर्वभवे या मावना अनित्याशरणादिद्वादशविधभावनास्ताभिर्भाविता वासिताः-जन्मान्तरीय सम्यकक्रियाभ्यासरूपद्वादशविधमनःपरिणतिवासितान्तःकरणाः ते षडपि विगतमोहानाम्-वीतरागाणामहतां शासने संस्थिता अचिरेणैव कालेन-स्तोककालेनैव दुःखस्य-चतुर्गतिक संसाररूपस्य अन्तम्-अवसानमुपागताः प्राप्ताः ॥५२॥ लवलीन बने और इसीलिये (धम्म परायणा-धर्मपरायणाः जाताः) धर्ममेंही एकनिष्ठा जिन्होंको ऐसे हो गये ॥५१॥ फिर भी-'सासणे' इत्यादि । __ अन्वयार्थ (पुचि भावणभाविया-पूर्वभावना भाविताः) पूर्वभवमें भाई गई जो अनित्य अशरण आदि बारह प्रकारकी भावनाएँ हैं उनसे भावित अन्तःकरणवाले ये छहों जीव (विगयमोहाणं-विगतमोहानाम् ) वीतरागप्रभुके (सासणे-शासने) शासनमें स्थित होते हुए (अचिरेणेव कालेण दुक्खस्संतमुवागया-अचिरेणैव कालेन दुःखस्यान्तमुपागताः) बहुत थोडे समयमें ही चतुर्गतिरूप संसारके अन्तको प्राप्त हो गये। अर्थात् मोक्षमें गये ॥५२॥ मेथी धम्मपरायणा-धर्मपरायणाः धर्ममा मेनिमय तो! मनी गया. ॥५१॥ श्री ५g--" आसणे "त्या! मन्वयार्थ-पुट्विभावणभाविया-पूर्वभावनाभावितः पूनम मनित्य આશરણુ આદિ બાર પ્રકારની ભાવનાએ જેમણે ભાવેલ હતી, એને લઈને भावित मत:४२५ मने७ ०१ विगयमोहाणं-विगतमोहानाम् वात। प्रभुना सासणे-शासने शासनमा स्थित धन आचिरेणेव कालेण दुक्खस्सं तमुवागया-अचिरेणैव कालेन दुखस्यान्तमुपागताः ॥ १४ थासमयमा ४ ચતુતિરૂપ સંસારના અંતને પામ્યા અર્થાત્ એ છએ જીવ મેક્ષમાં ગયા. પરા ઉત્તરાધ્યયન સૂત્ર : ૨

Loading...

Page Navigation
1 ... 897 898 899 900 901