Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
टीका-'इमे य'-इत्यादि।
हे आय ! इमे प्रत्यक्षाः कामभोगाः मम, उपलक्षणात्तव च हस्तम् आगता:प्राप्ताः च-पुनः बद्धाः नियन्त्रिता अनेकविधोपायै रक्षिताः । तथाप्येते कामभोगाः स्पन्दन्ते-अस्थिरधर्मतया प्रचलन्ति । एते हि कामभोगा बहुधा सुरक्षिता अपि न तिष्ठन्ति, प्रत्युत प्रचलन्त्येवेत्यर्थः । च शब्दाद् वयमपि च स्पन्दामहे आयुषश्चञ्चलतया परलोकगमनाय वयमपि चञ्चलाः स्म । ' हत्थ' इत्यविभक्तिको निर्देशः। 'अज्जमागया' इत्यत्र मकारागमः प्राकृतत्वात् , च पुनर्वयम् गत्वरेषु एताहशेषु कामेषु सक्ताः-संलग्नाः। अहो अस्माकमज्ञानता। यत एवम् , अतो वयम्यथा इमे पुरोहितादयस्तथैव भविष्यामः। यथाऽमीभिरेते चञ्चलाः कामभोगाः परित्यक्तास्तथा-वयमपि कामभोगानेतान् परित्यक्ष्याम इति भावः ॥४५॥ _____ अर्थ आदिसे राजाका राग हटाने के लिये फिर रानी कहती है'इमे य' इत्यादि। __ अन्वयार्थ-(अज्ज-आर्य) हे आर्य ! (मम हत्थ आगया-मम हस्तम् आगताः) मेरे और आपके हाथों में प्राप्त हुए और इसीलिये (बद्धा-बद्धाः) अनेकविध उपायों द्वारा रक्षित किये गये (इमे-इमे) ये शब्दादिक कामभोग (फंदति-स्पन्दन्ते) अस्थिर स्वभाववाले होनेसे सदा स्थायी नहीं हैं किन्तु अस्थिर ही हैं। यहां "च" शब्दसे यह बात भी सूचित कीगई है कि जिस प्रकार कामभोग अस्थिर हैं उसी प्रकार हमलोग भी अस्थायी हैं। क्यों कि इसगतिमें हमारा अवरोधका कारण जो आयु कर्म है वह स्वयं अस्थायी है। फिर भी (वयं-वयम् ) अस्थायी हम (कामेसु सत्ताकामेषु सक्ताः) इन अस्थिर विषयों में मूर्छित हो रहे हैं यह कितने आश्चर्यकी बात है। हमारी इस अज्ञानताका भी कहीं ठिकाना है ? इस
અર્થ આદિથી રાજાને મેહ હટાવવા માટે ફરીથી રાણી કહે છે – " इमे य"-त्यादि।
अन्वयार्थ:--अज-आर्य माय ! ममहत्थ आगया-मम हस्तम् आगताः भागने मापना हाथामा प्रात थये। मने मे४ भाटे बद्धा-बद्धाः भनेविध पायोथी २क्षाये। मेवा इमे-इमे मा शहा मला फंदति-स्पन्दन्ते અસ્થિર સ્વભાવવાળા હેવાથી સદા સ્થાયી નથી, પરંતુ અસ્થાયી છે. અહીં
” શબ્દથી એ વાત પણ સૂચિત કરવામાં આવેલ છે કે, જે રીતે કામગ અસ્થાયી છે એજ પ્રમાણે આપણે પણ અસ્થાયી જ છીએ, કેમકે, આ ગતિમાં અમારા અવરોધનું કારણ જે આયુષ્ય કર્મ છે તે સ્વયં અસ્થાયી છે. છતાં पण वयं-वयम अस्थायी सेवा मभी कामेसु सत्ता-कामेषु सताः से अस्थायी વિષયમાં લુપ બની રહ્યા છીએ એ કેટલા આશ્ચર્યની વાત છે? અમારી
ઉત્તરાધ્યયન સૂત્ર : ૨