Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रियदर्शिनी टीका अ० १४ नन्ददत्त नन्दप्रियादिषड्जीवचरितम् ८५७ मनसि कुर्यादत आह-'ण जीवियट्ठा' इत्यादि-हे ब्राह्मणी ! अहं हि जीवितार्थम् = असंयमजीवननिमित्तं-' भवान्तरे मनोज्ञशब्दादिविषयाणां प्राप्ति र्भवतु' इत्येतदर्थ भोगान् न प्रनहामि-परित्यजामि । किन्तु लाभम् अभिमतवस्तुमाप्तिरूपं, अलाभम् तदभावरूपं च, तथा-सुखम्, दुखः संविक्ष्यमाणः साम्येन पश्यन् लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन् मौन-मुनिभावं चरिष्यामि-पुनिभावमाश्रित्य विहरिष्यामि । मम दीक्षापतिपत्तिर्मुक्त्यर्थमेव, न तु भाविजन्मनि मनोज्ञशब्दादिविषयप्राप्त्यर्थमिति सूत्राशयः ॥३२॥ नहीं है तो इसका उत्तर इस प्रकार है कि (ण जीवियद्वा पजहामि भोएनो जीवितार्थ प्रजहामि भोगान् ) मैं भवान्तरमें "मुझे मनोज्ञ शब्दादिक विषयोंकी प्राप्ति हो" इस रूप असंयमित जीवन के निमित्त इन भोगोंका परित्याग नहीं कर रहा हूं किन्तु (लाभं अलाभं च सुहं च दुक्खं संविक्खमाणो-लाभं अलाभं च सुखं च दुखं संवीक्षमाणः) वांछित वस्तुकी प्राप्ति अथवा उसकी अप्राप्तिरूप जो लाभ एवं अलाभ है तथा जो सुख एवं दुःख है उनमें समताभावका अवलम्बन करके मैं (मोणं चरिस्सामिमौनं चरिष्यामि) मुनि होना चाहता हूं ॥
भावार्थ-मैंने रसोंका खूब अनुभव कर लिया है। अनुभव करते २ ही यह युवावस्था मुझसे विदा लेनेको जा रही है। अतः मैं चाहता हूं कि जबतक यह युवावस्था पूरी नहीं हो जाती है, इसके पहिले मैं मुनिदीक्षा धारण करलूं । यह मैं परलोकमें पांच इन्द्रियों संबंधि सुखादिकोंकी प्राप्तिके निमित्त नहीं धारण करमा चाहता हूं, किन्तु मुक्तिके निमित्त ही उत्तर से प्रभा छ , ण जीवियट्ठा पजहामि भोए-नो जीवितार्थ प्रजहामि भोगान् भवान्तरमा “ भने भनाश हा विषयानी प्राप्ति था." આ પ્રકારના અસંયમિત જીવનના નિમિત્તે આ ભેગેને પરિત્યાગ કરી રહ્યો नथी. लाभं अलाभं च सुहं च दुक्खं संविक्खमाणो-लाभं अलाभ च सुखं च दुखं संवीक्षमाणः परिछत १स्तुनी प्राप्ति मथ तनी प्राप्ति३५ २ लास અને અલાભ છે, તથા જે સુખ અને દુઃખ છે. તેમાં સમતાભાવનું અવલંબન शन हुँ मोणं चरिस्सामि-मौनं चरिष्यामि मुनि थ। यार्ड छु.
ભાવાર્થ–મેં રસને ખૂબ અનુભવ કરી લીધું છે, અનુભવ કરતાં કરતાં આ યુવાવસ્થા મારાથી વિદાય લેવાની તૈયારીમાં છે. આથી હું ચાહું છું કે, આ યુવાવસ્થા પૂરી ન થઈ જાય તે પહેલાં હું મુનિ દીક્ષા ધારણ કરી લઉં. આને હું પરલેકમાં પાંચ ઈન્દ્રિય સંબંધી સુખાદિકેની પ્રાપ્તિના નિમિત્તે ધારણ કરવા ચાહત
उ० १०८
ઉત્તરાધ્યયન સૂત્ર : ૨