Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
पत्युर्वचनं निशम्य यशानाम्नी ब्राह्मणी प्राह
मा हुँ तुमं सोयरियाण संभरे ?, जुण्णो व हंसो पडिसोयगामी। भुंजाहि भागोइं मेंए सेंमाणं, दुःखं खु भिक्खायरिया विहारो॥३३॥ छाया-मा हु त्वं सोदर्याणां संस्मरेः ?, जीर्ण इव हंसः प्रतिस्रोतोगामी ।
भुङक्ष्व भोगान् मया समं, दुखं खलु भिक्षाचर्या विहारः ॥ ३३ ॥ टीका--'मा हु'- इत्यादि।
हे स्वामिन् ! त्वं सोदराणांसहोदरभ्रातृणाम् , उपलक्षणात् शेषस्वजनानां भागानां च, मा हु संस्मरेमा खलु स्मार्षीः 'हु' शब्दो निश्चये । अत्र दृष्टान्तमाह 'जुष्णोव 'इत्यादि-इव-यथा प्रतिस्रोतोगामी प्रतिस्रोतसि-प्रवाह प्रतिकूलदिशि तरन् जीर्णो-वृद्धो हंसः स्मरति । अयं भावः-यथा वृद्धो हंसो नदी. खोतसि प्रकृष्टकष्टकरं प्रतिकूलगमनमारभ्यापि तरणाशक्तः पश्चादनुकूलस्रोतस्तरणं संस्मरन् अतीवखिनमानस एवं अनुशोचति-किमर्थं मया प्रतिकूलस्रोतस्मरणमारब्धम्? एवमनुशुच्य पुनरनुकूलस्रोतोऽभिमुखमेव प्रत्यावर्तते । एवं त्वमपि व्रतभारं वोढुममेरा यह सब प्रयास है। अतः पूर्वोक्तरूप वचनोंसे हे ब्राह्मणि ! तुम मेरे मनको अब नहीं लुभा सकती हो ॥३२॥
पतिके वचन सुनकर उसकी भार्या यशा कहती है-'मा हु तुमं' इत्यादि। ___ अन्वयार्थ-पतिके पूर्वोक्त वचन सुनकर ब्राह्मणीने कहा-हे स्वामिन् ! (पडिसोयगामी जुण्णो हंसा व तुमं सोयरियाण मा संभरे-प्रतिस्रोतो गामी जीर्णः हंस इव त्वं सोदर्याणां मा संस्मरेः) जिस प्रकार प्रतिकूल प्रवाहमें बहता हुआ बुड्डा हंस अनुकूल प्रवाहकी स्मृति करके उस ओर आजाता है इसी प्रकार तुम भी मुनि होकर अपने भाई बंधुओंकी याद कर पुनः प्रतिकूल प्रवाह जैसे इस मुनि दीक्षासे वापिस નથી, પરંતુ મુકિતના નિમિત્તે જ મારે આ સઘળો પ્રયાસ છે. આથી પૂર્વોકતરૂપવિચનથી તે બ્રાહ્મણી ! તમે હવે મારા મનને ચલાયમાન કરી શકશે નહીં. આ ૩૨ છે
पति क्यन सामजान तेनी पत्नी यश॥ ४३ छ-" मा हु तुम "-त्या !
અન્વયાર્થ–પતિનાં પૂર્વોક્ત વચન સાંભળીને બ્રાહ્મણએ કહ્યું કે, હે स्वाभिन ! पडिसोयगामी जुण्णा हंसोव तुम सोयरियाण मा संभरे-प्रतिस्रोतोगामी जीर्णः हंस इव त्वं सोदर्याणां मा संस्मरेः २ प्रमाणे प्रति प्रपामा पहेत। જનાર બદ્રો હંસ અનુકળ પ્રવાહની સ્મૃતિ કરીને એ તરફ જાય છે. આજ પ્રમાણે તમે પણ મુનિ બનીને પિતાના ભાઈબંધુઓ યાદ કરીને ફરીથી પ્રતિકૂળ
ઉત્તરાધ્યયન સૂત્ર : ૨