Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
८७०
हे नरेन्द्र ! = अस्मिन्नसारे संसारे इह = अस्मिन् मृत्यो समायाते एको हु= एक एव धर्मः सम्यग्दर्शनादिरूपो धर्मः त्राणं शरणं भवति । धर्मादन्यत् किञ्चिदपि त्राणं न विद्यते नास्ति । उक्तं च
" अत्थेण नंदराया, न ताइओ गोधणेण कुइयन्नो । धन्ने तिलयसिडी, पुत्तेहिं न ताइओ सगरो ॥ १ ॥” छाया - अर्थेन नन्दराजो, न त्रातो गोधनेन कुचिकर्णः । धान्येन तिलकश्रेष्ठि, पुत्रैर्न त्रातः सगरः ॥ १ ॥ इति ।
अयं भावः - मृत्यौ समुपस्थिते धर्म एव त्राणं भवति, मुक्तिहेतुत्वात् । न च धर्मादन्यत् किंचित् । अतो धर्म एव विधेय इति ॥ ४० ॥
(नरदेव - नरदेव) हे राजन् ! ( इह इह एक्को हु धम्मो ताणं विज्जई-इह इह एक: हु धर्मः त्राणं विद्यते) (इह) इस संसार में (इह) इस मृत्युके आने पर इस जीवकी रक्षा करनेवाला एक आराधित धर्म-सम्यग्दर्शन आदि- ही है । (अन्नम् किंचि ताणं न विज्जई - अन्यत् किञ्चित् त्राणं न विद्यते ) इससे अतिरिक्त और कोई रक्षा करनेवाला नहीं है। कहा भी है
"अत्थेण नंदराया न नाइओ गोधणेण कुइयो । धन्ने तिलयसिडी, पुतेहि न ताइओ सगरो ॥ "
मृत्युके उपस्थित होने पर अर्थसे नन्दराजाका, गोधनसे कुचिकर्णका, धान्यसे तिलकसेठका एवं पुत्रोंसे सागरका त्राण नहीं हो सका तो फिर बाहिरी वस्तुओं से हमारा आपका त्राण कैसे हो सकता है। हां त्राण करनेवाला यदि कोई है तो वह एक आचरित धर्म ही है । क्यों कि वही मुक्तिका हेतु होता है। इसलिये धर्मका सेवन ही उचित है ॥ ४० ॥
भावनार नथी. साथी नरदेव - नरदेव हे श४न् ! इह इह एको हु धम्मो ताणं विज्बई - इह इह पक: हु धर्मः त्राणं विद्यते या संसारमा मृत्युना भाववाथी या अपनी रक्षा हैरनार ये समाराधित धर्म-सम्यग्दर्शन माहि ४ छे. अन्नं किंचि ताणं न विज्जइ - अन्यम् किंचित् त्राणं न विद्यते आनाथी अतिरिक्त मीलु કાઈ રક્ષા કરનાર નથી. કહ્યું પણ છે
" अत्थेण नंदराया न ताइओ, गोधणेण कुइयन्नो । धन्ने तिलयसिट्ठी पुत्तेहिं न ताइओ सगरो | "
મૃત્યુ સામે આવતાં નંદરાજાના, ગાધનથી કુચિકણના, ધાન્યથી તિલકશેઠના, અને પુત્રાથી સગરના બચાવ થઈ શમ્યા નથી. તેા પછી બહારની વસ્તુઓથી સારૂં અને તમારૂં રક્ષણ કઈ રીતે થઈ શકવાનું છે ? જે રક્ષણ કરનાર કાઈ પણ છે તેા તે એક માત્ર સમારત ધર્મ જ છે. કેમકે, તે જ મુક્તિના હેતુ છે. આ માટે ધનું સેવન કરવું ઉચિત છે ૫૪ના
ઉત્તરાધ્યયન સૂત્ર : ૨