Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८५६
पत्न्या वचनं श्रुत्वा पुरोहितः प्राह -
मूलम् -
भुत्ता रंसा भोई! जहाई णेवओ, णं जावियँहा पहामि भीए । लाभ अलाभं च सुहं च दुक्खं, संविखमाणो चरिस्सा मि मौणं ॥ ३२ ॥ छाया - भुक्ता रसा भवति ! जहाति नो वयः, नो जीवितार्थ प्रजहामि भोगान् । लाभम् अलाभं च सुखं च दुःखं, संवीक्षमाणश्चरिष्यामि मौनम् ॥ ३३ ॥ टीका--' भुत्ता रसा' इत्यादि
हे भवति = हे ब्राह्मणी ! रसाः = मधुरादयः - श्रृङ्गरादयः शब्दादिभोगाव भुक्ताः=संसेविताः । तथा - वयः = यौवनं नः = अस्मान् जहाति = परित्यजति । अती यौवनं यावन्न नः परित्यजति तावदेव वयं प्रव्रजाम इति भावः । सत्सु सुखोपभोगेषु भावान्तरसुखमाप्तये प्रवज्याया नास्ति प्रयोजनम्' इति चेद् ब्राह्मणी खूब वर्धक है । जब अपन सब वृद्धावस्था में पहुंच जायेंगे तब मुनि होजावेंगे। अभी मुनि होनेका समय नहीं है ||३१||
इस प्रकारके पत्नी के वचन सुनकर पुरोहितने कहा- 'भुत्तारसा' इत्यादि ।
उत्तराध्ययनस्त्रे
G
अन्वयार्थ - (भोइ - भवति) हे ब्राह्मणि ! (रसा भुत्ता - रसाः भुक्ताः) मधुरादिक रस अथवा शृंगाररस एवं शब्दादिक भोग मैंने खूब भोग लिये है। (चओ णे जहाहि वयः नो जहाति ) देखो इनको भोगते २ मेरी यौवन अवस्था भी बहुत व्यतीत हो चुकी है। इसलिये जबतक तरुणाarr नहीं ढल जाती है, तबतक मुझे कर्तव्य यह आदेश देता है कि मैं मुनि दीक्षा अंगीकार करूँ । यदि तुम ऐसा कहो कि - "सुखोपभोगोंके रहने पर भवान्तर में सुखप्राप्ति के लिये प्रव्रज्या अंगीकार करना उचित શ્રૃંગારરસને તે વધારનાર છે. જ્યારે આપણે સૌ વૃદ્ધાવસ્થાએ પહેચી જઈશું ત્યારે મુનિ દીક્ષા ધારણું કરીશું. આજે મુનિ થવાના સમય નથી. ।। ૩૧। रमा प्रहारनां पत्नीनां वथन सांलजीने युरोडिते उधु - " भुत्ता रसा " - त्याहि !
ઉત્તરાધ્યયન સૂત્ર : ૨
भ्यन्वयार्थ –भोइ-भवति ! हे माझी ! रसा भुत्ता - रसाः भुक्ताः भधुराहि રસ અથવા શ્રૃંગાર રસ અને શબ્દાદિક ભાગ મેં ખૂબ ભેગવી લીધા છે, बओ णे जहाहि वयः नो जहाति येने लोगवतां लोगवतां भारी यौवन अवस्था પણ ખૂબ વ્યતીત થઇ ચુકી છે. આ માટે જ્યાં સુધી તરૂણાવસ્થા ઢળી ન જાય ત્યાં સુધી મને મારૂં કર્તવ્ય એ આદેશ આપે છે કે, હું મુનિ દીક્ષા અંગીકાર કરૂં, જો તમે એમ કહેા કે, “ સુખાપલેગના રહેવા છતાં ભવા ન્તરના સુખાની પ્રાપ્તિ માટે પ્રત્રજ્યા અગિકાર કરવી ઉચિત નથી. ’” તે એના