Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे कञ्चुलिकां हित्वा परित्यज्य मुक्ता=निरपेक्षः सन् प्रयाति गच्छति न पुनस्ता गृह्णाति । एवम् अनेन प्रकारेण एतौ जातौ-पुत्रौ भोगान् मनोज्ञशब्दादिरूपान् प्रजहीता-परित्यजतः। तहिएक:-पुत्रयोनिगमनादसहायोऽहं कथं तौ पुत्रौ नानुगमिष्यामि । अवश्यमेवानु गमिष्यामि पुत्रौ । ___ यथा सर्पः कञ्चुकमपहाय गच्छति । तथैव भमैतौ पुत्रौ सर्वान् भोगान् परित्यज्य प्रव्रज्यां गृह्णीतः । तद्विरहितोऽहमेकाकी गृहे स्थातुं न शक्नोमि । अतोऽहमपि पुत्रयुगलेन साकं प्रव्रजिष्यामि न पुनरागमिष्यामीति भावः ॥ ३४ ॥ 'जहाय भोई इत्यादि। ____ अन्वयार्थ-(भोई-भवती) हे ब्राह्मणी ! (जहा-यथा) जैसे (भुयंगोभुजङ्गः) सर्प (तणुयं-तनुजाम् ) शरीरोद्भव (निम्मोइणि-निर्मोचनीम् ) अपनी कांचलीको (हेच्च-हित्वा) छोड़ करके (मुत्तो-मुक्तः) स्वतंत्र होकर (पलेइ-पर्येति) घूमता फिरता है किन्तु उस काँचलीको फिर नहीं ग्रहण करता है (एवम् ) इसी प्रकार (एय जाया-एतौ जातौ) ये दोनों पुत्र (भोए पयहंति-भोगान् प्रजहीतः) भोगोंको छोड़ रहे हैं तब (एको अहं-एकःअहं) अकेला मैं (ते कहं नाणुगमिस्स-तौ कथं नानुगमिष्यामि) उन दोनोंका अनुसरण क्यों न करुंगा-अवश्य ही करुंगा फिर वापिस नहीं आऊंगा।
भावार्थ-जिस प्रकार सर्प कंचुकीको छोड़नेमें आनन्द मनाता है और स्वतंत्र होकर घूमता फिरता है उसी प्रकार ये मेरे दोनों पुत्र भोगोंका परित्याग करने में आनंद मना रहे हैं । अतः इनसे परित्यक्त हुआ मैं अकेला अब इस घर में रहकर क्या करूंगा। इसलिये मैं भी इन्हींके साथ दीक्षा लूंगा। विश्वास रखो मैं वापिस फिर घर नहीं आऊँगा ॥३४॥ ६२ ४२१॥ भाटे पुडित यु-" जहा य भोई "-त्यादि ! ___ qयार्थ-भोई-भवति! 3 ग्राम ! जहा-यथा रेभ भयंगो-भुजङ्गः सप घाताना तणुय-तनुजाम् शरी२ ५२नी निम्मोइणी-निर्माचनीम् यजीन हेच्चहित्वा छोडीन. मुत्तो-मुक्तः स्वत मनी पलेइ-पर्येति ५२त। ३२ छ परतु त xiयणाने शथा तो ५९ नथी. एवं-एवम् मे शत एयं जाया-एतौ जातो આ અને પુત્ર ભેગેને છેડી રહ્યા છે ત્યારે હું પણ એ બંનેનું અનુકરણ શા માટે ન કરૂં? અવશ્ય કરીશ અને સંસારમાં ફરી પાછો આવવાને નથી.
ભાવાર્થ –જેમ કાંચળીને છેડવાથી સર્ષ આનંદ માને છે અને સ્વતંત્ર થઈ હરેફરે છે. એ જ પ્રકારે મારા બન્ને પુત્રે ભોગને પરિત્યાગ કરવામાં આનંદ માની રહ્યા છે. આથી એમનાથી છુટા પડીને હું એકલે આ ઘરમાં રહીને શું કરું? આ માટે હું પણ તેમની સાથે દીક્ષા લઈશ વિશ્વાસ રાખે કે, હું ફરીથી ઘેર પાછા નહીં ફરું છે ૩૪
ઉત્તરાધ્યયન સૂત્ર : ૨